________________
श्रीउत्तराध्ययनदीपिकाटीका-१ एतत्त्रयाप्तावपि संयमवीर्यदुर्लभत्वमाह
सुइं च लद्धं सद्धं च, वीरियं पुण दुल्लहं ।
बहवे रोयमाणा वि, नो य अणं पडिवज्जए ॥१०॥ व्याख्या-श्रुतिं नृत्वं श्रद्धां च लब्ध्वापि वीर्यं संयमविषयं पुनर्विशेषेण दुर्लभं, यतो बहवो जना रोचमाना अपि श्रद्दधाना अपि नो, चस्यैवार्थत्वान्नैव, णमिति वाक्यालङ्कारे, अथवा नो एनं धर्मं प्रतिपद्यन्ते श्रेणिकादिवत् न कर्तुमाद्रियन्ते ॥१०॥
चतुरङ्गफलमाह
माणुसत्तंमि आयाओ, जो धम्मं सुच्च सद्दहे ।
तवस्सी वीरियं लद्धं, संवुडो निद्भुणे रयं ॥११॥ व्याख्या-मानुषत्वे आयातो यो धर्मं श्रुत्वा श्रद्दधते स तपस्वी निर्निदानतपोऽन्वितो वीर्यं संयमयोगं लब्ध्वा संवृतः स्थगिताश्रवो निर्द्धनोति नितरां स्फेटयति, रजो बद्ध्यमानं बद्धं च कर्म, तदपनयनान्मुक्तिमाप्नोतीति ।।११।। एवं पारलौकिकफलमुक्तमथैहिकफलमाह
सोही उज्जुभूयस्स, धम्मो सुद्धस्स चिट्ठइ ।
निव्वाणं परमं जायइ, घयसित्त व्व पावए ॥१२॥ व्याख्या-शुद्धिः कषायकालुष्यहानिः स्यात् , ऋजुभूतस्य चतुरङ्गाप्त्या मुक्ति प्रति सरलीभूतस्य सज्जीभूतस्येत्यर्थः, धर्मः क्षान्त्यादिः, शुद्धस्य शुद्धि प्राप्तस्य तिष्ठत्यचलतयास्ते, धर्मावस्थितौ च निर्वाणं स्वास्थ्यसमाधिरूपं परमं प्रकृष्टं याति, घृतासिक्तः पावक इव, यथाग्निघृतेन तृणादिभ्योऽधिकं दीप्यते, निवृत्तिं प्राप्नोति । तथा
तणसंथारनिसण्णो वि, मुणिवरो भट्ठरागमयमोहो ।
जं पावइ मुत्तिसुहं, कत्तो तं चक्कवट्टी वि ॥१॥ [सं.प./गा.४८] यद्वा निर्वाणं शान्त्या जीवन्मुक्तिं याति
निर्जितमदमदनानां, वाक्कायमनोविकाररहितानां ।
विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानां ॥१॥ [प्र.र./श्लो.२३८ ] यतो विवाहप्रज्ञप्त्यां-"जे इमे अज्जत्ताए समणा निग्गंथा विहरन्ति एएणं कस्स तेयलेस्सं वीईवयन्ति ? गोयमा मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीईवयई, इत्यादि पञ्चमासपरियाए चन्दसूरियाणं०, छम्मासपरियाए सोहम्मीसाणं देवाणं०, इत्यादि
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org