________________
तृतीयं चातुरङ्गीयमध्ययनम्
दुगतिगचउक्कपणगं, नवदसइक्कारसेव बारसगं ।
एए अठ्ठ विगप्पा, जिणकप्पे हुंति नायव्वा ॥२॥ [प्रव.सा./गा.४९५ ] तत्र द्विविधो ह्युपधिः, रजोहतिर्मुखपोतिश्च, कल्पेन सह ३, कल्पाभ्यां ४, तृतीयेनोर्णाकल्पेन ५ । रजोहरणं १ मुखवस्त्रिका २,
पत्तं ३ पत्ताबन्धो ४, पायठ्ठवणं ५ पायकेसरिया ६ ।
पडलाइं ७ रयत्ताणं ८, गोच्छओ ९ पायनिज्जोगो ॥१॥ [निशी.भा./गा.१३९३] कल्पेन १०, कल्पद्वयेन ११, कल्पत्रयेण १२ । इति जिनकल्पिकस्योपकरणानि ।। ततः शिवभूतेः, किं जिनकल्पोऽधुना न क्रियते ? किं दोषमूलोपधिपरिग्रहेण ? जिना अप्यचेला एवासन्नित्युपधौ पृच्छा । गुरूणां कथना यथा
मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे ।
संजमतियकेवलसिज्झ-णाय जंबुमि वोच्छिन्ना ॥१॥ [प्रव.सा./गा.६९३] मनोज्ञानं १ परमावधिः २ पुलाकलब्धिः ३ आहारकदेहः ४ क्षपकोपशमश्रेणी ५-६ जिनकल्पः ७ परिहारविशुद्ध्यादिसंयमत्रिकं ८-९-१० केवलज्ञानं ११ सिद्धिः १२ एतानि जम्बूगणभृति व्युच्छिनानि ।
___तथाऽयतीनां नाग्न्येऽपि न कषायादिदोषहानिः, रागादिमत्त्वात् तिर्यग्वत् । यतीनां तु वस्त्राद्यपापाय संयमहेतुत्वात् शुद्धाहारादिवत् । तथा प्रतिलिख्य प्रमृज्योपवेशने धर्मध्वजस्य, सम्पातिमसत्वादिरक्षायै मुखपोतेः, जीवयत्नायै पात्रस्य, शीतातपादिवेदनायामसहस्य चित्तस्थैर्यकृत्त्वेन महिकावर्षादौ कल्पादीनां संयमहेतुत्वं स्पष्टमेव, एवं च परिग्रहोऽपि न । “न सो परिग्गहो वुत्तो" [ द.वै.६।२१] इत्याद्युक्तेः, जिनानामपि न सर्वथाऽचेलत्वं, "सव्वे वि एगदूसेण''[ आ.नि.२२७ ] इत्याधुक्तेः स तदमन्वानः कषायमोहाद्युदयान्नग्नीभूतः, उत्तराख्या तत्स्वसापि तथैव कृत्वा भ्रातृपृष्टिगामिनी वेश्यया गवाक्षस्थया मास्मासु जनो व्यराङ्क्षीदिति वासः पर्यधापि । भ्रात्रापि बिभत्सेयमिति सोक्ता, सुर्यां दत्तमिदं न त्याज्यं । शिवशिष्यौ कौण्डिन्यकोट्टवीरौ, ताभ्यां तत्प्रशिष्यैश्चोत्पन्ना बोटिकदृष्टिरिति । इयता श्रद्धादुर्लभत्वमुक्तं, अस्याश्च सम्यक्त्वपूर्वत्वात् , सम्यक्त्वरूपत्वाच्च । संयमवीर्यस्यैतेनैव दुर्लभत्वमुक्तं ज्ञेयम् । मानुष्यदुर्लभतां स्पष्टयति
समावन्ना ण संसारे, नाणागोत्तासु जाइसु । कम्मानाणाविहा कट्ट, पुढो विस्संभया पया ॥२॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org