________________
श्रीउत्तराध्ययनदीपिकाटीका-१ श्वेताम्ब्यां पुर्यां पोलासोद्याने आषाढाचार्याः शिष्याणामागाढयोगान् वाहयति । तद्दिने शूलेन स मृतः सौधर्मे नलिनीगुल्मविमाने उत्पद्य प्रयुक्तावधिः स्नेहात् स्वाङ्गमधिष्ठाय तदजानतामेवर्षीणां योगान् सम्पूर्य नवं सूरिं च संस्थाप्य स्वं देवत्वादिवृत्तं निवेद्य गतः, ते मुनयोऽसंयतोऽवन्दीति शङ्किताः को वेत्ति कः कीदृशोऽस्तीति मिथोऽप्यनमन्तोऽव्यक्तत्वं स्थापयन्तो राजगृहे मौर्यवंश्यबलभद्रराज्ञा कटकमद्देन मारयितुमारब्धाः, तदा त्वं श्राद्धोऽस्मान् यतीन् कथं हंसीति ब्रुवन्तो युष्मन्यतेः को वेत्ति कीदृशा यूयं को वाहमिति बोधिताः प्राग्वत् । इति तृतीयः ॥३॥
मिथिलायां लक्ष्मीगृहचैत्ये महागिरिशिष्यकोडिन्नशिष्योऽश्वमित्रो विद्यानुप्रवादपूर्वे नैपुणिकाख्यं वस्तु पठन् 'उत्पत्त्यनन्तरं वस्तुसमुच्छेद' इति दृष्ट्वा विप्रतिपन्नस्तथैव वदन् गुरुणा पर्यायरूपेणैवेदमुक्तं, न तु द्रव्यरूपेण, चेद् द्रव्यरूपेणाप्युच्छित्तिः स्यात्तदा किमाश्रित्य क्षणिकत्वव्यवस्थेत्युक्तोऽप्यनिच्छन् राजगृहापराख्ये काम्पिल्यपुरे खण्डरक्षादाणग्राहिभिः कुट्यमानो यूयं श्राद्धा मां साधुं किं कुट्टयथेत्याख्यंस्त्वन्मते 'न ते वयं न च त्वं' स इत्यबोधि, गतस्तुर्यः ॥४॥
उल्लकदेशे उल्लकानदीतटे 'धूलीप्राकारवृतं खेटमुच्यते' तत्र खेटस्थाने महागिरिशिष्यगङ्गाचार्यों नदीमुत्तरन् खल्वाटः शीर्षे आतपौष्ण्यं पदोश्चाम्बुशैत्यमनुभवन्नहो एकसमये क्रियाद्वयानुभवः ! इति वदन् गुरुणा नैकसमये क्रियाद्वयानुभवः, किन्तु समयमनसी सूक्ष्मत्वान्न लक्ष्यते, तथा शैत्योष्णे युगपन्न संवेद्येते, भिन्नदेशत्वात् विन्ध्यहिमाद्रिस्पर्शक्रियावत् , इत्युक्तोऽप्यनिच्छन् राजगृहे महातपस्तीरप्रभासाख्ये उष्णजलरूपे जलाशये मणिनागाख्ये नागचैत्ये युगपत्क्रियाद्वयानुभवं प्ररूपयन् , नागेन सभायां हे दुःशिष्य ! मैवं वादी:, श्रीवीरेणात्रैव भिन्नसमयः क्रियाद्वयानुभव उक्त इत्यबोधि, गतः पञ्चमः ।।५।। __अन्तरञ्जिकापुर्यां बलश्रीनृपः श्राद्धस्तत्र भूतगुहाचैत्ये श्रीगुप्ताचार्याः समागताः, तस्य भागिनेयः शिष्यो रोहगुप्तोऽभूत् । तत्रैक: परिवाट विद्यया पोट्टं तुन्दं स्फुटतीति तुन्दबद्धलोहपट्टो, जम्बूद्वीपे मत्प्रवादी नास्तीति जम्बूद्रुशाखायुत्करो जातपुट्टशालाख्यो वादार्थं घोषणां कारितवान् । रोहगुप्तेन पटहोऽवारि । ततो वादे परिव्राजं जीवाऽजीवारूपराशिद्वयस्थापकं जीवाऽजीवनोजीवराशित्रयस्थापनेन, तथाविच्छ्य १ सप्पे २ मूसग ३, मिगी ४ वराही ५ कागि ६ पोयाई ७ । [उ.नि.गा.१७३पू.] पोताकी शकुन्तिका, एता वादिविद्याः । मोरी १ नउली २ बिराली ३, वग्घी ४ सीही य ५ उलिगी ६ उवाइ ७ ॥[उ.नि.गा.१७४पू.]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org