________________
५०
हितोपदेशः । गाथा-२९ - श्रीसम्भवप्रभुचरितं तृतीयो भवः ।।
भीमे भवार्णवेऽमुष्मिन् कुकर्मपवनेरितैः । उन्मजद्भिर्निमजद्भिर्भूयोभूयः शरीरिभिः ।।२३७।। चुल्लकादिचिरोद्दिष्टदशदृष्टान्तदुर्लभम् । प्राप्यते मानुषं जन्म कथञ्चिद् दिव्यरत्नवत् ।।२३८।। कुलकम् ।। भवाभिनन्दिनः केऽपि जीवाः प्राप्यापि तत् तथा । अधर्माचरणैरेभिर्गमयन्त्यबुधा मुधा ।।२३९।। अवज्ञायामृतफलं जरामृतिहरं जडाः । विषयेषु प्रसज्यन्ते विषद्रुमफलेष्विव ।।२४०।। दुर्बुद्धयः शिवाधानं विमुच्य शुचिसुन्दरम् । गतसूकरवद् यान्ति विषयाशुचिगोचरम् ।।२४१।। तस्मादसारे संसारे दुरेष्वन्तरारिषु । जीविते पवनोद्भूतपताकाञ्चलचञ्चले ।।२४२।। यायावरे यौवने च निधनाध्यासिते धने । कृतान्ते चापरिश्रान्ते हरति प्राणिनां गणं ।।२४३।। दौर्गत्यरोगशोकाद्यैर्जगति व्याकुलेऽखिले । विहाय ममतां धर्मे धत्त भव्याङ्गिनो मनः" ।।२४४।। इय वयणामयपाणेण सामिणो वंतचित्तसंतावा । ससुरासुरा वि परिसा परमाणंदं समणुपत्ता ।।२४५।। अह दुरहियसयसंखा रायसुया चारुदत्तपामुक्खा । तम्मि खणे पव्वइया जगगुरुणो गणहरा जाया ।।२४६।। अन्ने वि रायसत्थाहसिट्ठितणया तहेव तणयाओ । जिणरायपायमूले सहस्ससंखा विणिक्खंता ।।२४७।। पव्वइउं असमत्था नरा य नारी य लिंति गिहिधम्मं । तियसतियसंगणाओ सुद्धं सम्मत्तमेवं च ।।२४८।। जाए चउविहसंघे तिवईअत्थाणुसारओ झत्ति । गंथंति बारसंग सुत्तं सिरिचारुदत्ताई ।।२४९।। सुत्तत्थदुभएणं सव्वेहिं दव्वपजवेहिं च । अणुजाणइ तेसि जिणो सुयं च गणनायगत्तं वा ।।२५०।। एवं च धम्मतित्थे तित्थयरेणं पयट्टिए तस्स । जाया सासणजक्खा तिमुहो दुरियारिदेवी य ।।२५१।। पणमंततियसनाहो तत्तो चउतीसअइसयसणाहो । सिरिसंभवजिणनाहो विहरइ भव्वावबोहत्थं ।।२५२॥ विहरतेण जिणेणं केई पवाविया नरवरिंदा । अन्ने य देसविरईप्पयाणओ लहु अणुग्गहिया ।।२५३।। इयरे मिच्छत्ततमंधयारमोसारिऊण हिययाओ । करुणाधणेण ठविया निम्मलसम्मत्तमग्गम्मि ।।२५४।। विहिया य भाविभद्देण भद्दया केवि पाणिणो पहुणा । एयफलु चिय अहवा जिणिंदचंदाणमवयारो ।।२५५।। एवं मिच्छत्ततमंधयारभाणुस्स संभवजिणस्स । भव्बारविंदबोहणपरस्स वुच्छिन्नमोहस्स ।।२५६।। चउदसवरिसजुयाए चउपुव्वंगीइ वज़ियं कमसो । पुव्वाण सयसहस्सं केवललाभाउ वोलीणं ।।२५७।। अह मुणिऊणं सामी समयं निव्वाणनयरपत्थाणे । चलिओ सपरीवारो सम्मेयगिरिंदमुद्दिसिउं ।।२५८ ।। तत्थारूढे सिवनिलयपढमसोवाणसबिहे भयवं । सिरिसम्मेयगिरिंदे सपरियरो संभवजिणिन्दो ।।२५९।। मणिमयसिलायलम्मिसमंसहस्सेणमुणिवरिन्दाणं ।मासाऽणसणेणठिओनिव्वाघाएणभुवणगुरू ।।२६०।। एवं ठिए जिणिंदे पमाइणो सामिणो किमम्हं ति । चलियाई आसणाई सक्काणं अणुसएणं व ।।२६१।। अह आसणकंपेणं कंपिरहियएहिं सुरवरिंदेहिं । संसयतिमिरोहहरो मिहरु व्व पउंजिओ अवही ।।२६२।। तो मुणिऊणं संभवजिणस्स निव्वुइखणं निराणंदा । चउसट्ठी वि सुरिंदा सम्मेयगिरिम्मि ओइना ।।२६३।। दवण जिणवरिन्दं ते जुगवं हरिससोयपडिहत्था । निच्छिन्नपेमपासस्स तस्स पाए पणिवयन्ति ।।२६४ ।। चित्तसियपंचमीए ससिम्मि मिगसीसजोगजुत्तमि । लहु संपाविउकामो अव्वाबाहं पयं सामी ।।२६५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org