________________
हितोपदेशः । गाथा - २९ - श्रीसम्भवप्रभुचरितं तृतीयो भवः ।।
I
लहुपंचक्खरमाणं कालं ठाऊण सेलराओ व्व । अचंतनिप्पकंपो सेलेसी केवली होउं । । २६६ ।। निम्महियसयलकम्मो किलेसजालेहिं सव्वहा चत्तो । सिद्धाणन्तचउक्को वरनाणी दंसणी भयवं । ।२६७।। एरंडफलं पिव बंधवज्जिओ एगगेण समएणं । सरलेण पहेण पहू अव्वाबाहं पयं पत्तो ।। २६८ ।। अवि तिरियनारयाणं खणं कुणंतो असायवीसामं । उल्लसिओ तम्मि खणे उज्जोओ कयजगुज्जाओ ।।२६९ ।। विहस्सं मुणिणतया जिणिदेण सह कयाणसणा । कम्ममलविप्पउत्ता पत्ता अजरामरं ठाणं ।।२७० ।। खीरोयसलिलन्हवियस्स संदचंदणरसेण लित्तस्स । पुप्फाभरणेहिं विभूसियस्स तो सामिदेहस्स ।। २७१ ।। चंदणघणसारागरुकट्ठेहिं निट्ठियट्ठकम्मस्स । सक्का सक्कारविहिं काउं हणुयाइ गिण्हंति ।।२७२ ।। संठविय सोयविदुरं संघ नंदीसरम्मि दीवम्मि । कयअट्ठाहियमहिमा तत्तो सट्ठाणमणुपत्ता ।।२७३।। पंचदसपुव्वलक्खा कुमरत्ते सामिणो विइक्कंता । चउपुव्वंगब्भहियं चउयालीसं च रज्जम्मि ।। २७४ ।।
वंगविहीणं वयंमि पुव्वाण सयसहस्सं तु । इय सट्ठि पुव्वलक्खा सव्वाउं संभवजिणस्स ।। २७५ ।। निव्वाणाओ सिरिअजियसामिणो तीसकोडिलक्खेहिं । सागरनामाण गएहिं निव्वुओ संभवो भयवं ।। २७६ ।।
एवं प्रस्तुतप्रकरणे सम्यक्त्वद्वारव्याख्यावसरे यदुक्तम् "इत्तु यि पुव्वभवे जिणपवयणनिबिड - भत्तिराणं । पत्तं तित्थयरत्तं सिरिसंभवतित्थनाहेणं ।। २९ । । ति । तदशेषमपि लेशतः श्रुतानुसारतश्च श्रीसम्भवजिनचरित्रव्याख्यानद्वारेण तावदवस्थापितम् । एतद्व्यवस्थापनेन च सदृष्टान्तमपि प्रस्तुतं सम्यक्त्वद्वारं परिसमाप्तमिति ।। श्रीः ।। एवं च सति
दृप्यद्दुःखाधितुङ्ग क्षितिधरशिखरच्छेददम्भोलिदक्षम् । माद्यन्मिथ्यात्वदन्तावलबलदलनोदग्रजाग्रन्मृगेन्द्रम् ।।
संसाराम्भोधिमज्जननिवहसमुत्तारणस्पष्टपोतम् ।
सम्यक् सम्यक्त्वमेतद् दधत हृदि बुधा ! किं मुधालस्यमुद्रा । । १ । । तथा
किं कल्पद्रुमकोटिभिः किमथवा चिन्तामणीनां चयैः ।
किं वा कामदुहां गवामपि गणैरल्पैहिकार्थप्रदैः ।।
अप्येकं करपङ्कजप्रणयिनीं स्वर्गापवर्गश्रियम् ।
कर्तुं यत् क्षमते तदेव सुधियां सम्यक्त्वमस्तु स्थिरम् ।।२।। २९ ।। इति नवाङ्गवृत्तिकारसन्तानीय श्रीरुद्रपल्लीय- श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस - श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वर्तिनि श्रीसम्भवनाथचरित्रे जिनेन्द्रच्यवनादिनिर्वाणपर्यन्तचरित्रवर्णनस्तृतीयभवः परिसमाप्तः ।। श्रीः ।।
तत्समाप्तौ समाप्तं सम्यक्त्वमूलद्वारम् ।। मङ्गलमस्तु चतुर्विधश्री श्रमणसङ्घस्य ।।
Jain Education International 2010_02
For Private & Personal Use Only
५१
www.jainelibrary.org