________________
हितोपदेशः । गाथा-२९ - श्रीसम्भवप्रभुचरितं तृतीयो भवः ।।
निवित्रकामभोगो थेराण पयंतियंमि निक्खमिउं । धुयकम्मंसो कमसो सासयसुक्खं गओ मुक्खं ।।१७९।। पडिवजिऊण रज्जं गुरुवरोहेण संभवजिणो वि । पालेइ महीवलयं विउलं पि हु एगनगरं व ।।१८०।। तम्मि महीयलनाहे बाहिररिउणो लहंतु कह पसरं । तस्स पभावेणं जणं अंतररिउणो वि न कमंति ।।१८१।। कह सपरचक्कसंका जाइज्ज जणंमि तस्स रजे जं । दुभिक्खडमरमारीईइप्पमुहा वि हु विलीणा ।।१८२।। तस्स भुयवज्रपंजरवसिरस्स जणस्स पडिभयं कत्तो । जं अखलियप्पयारो हरइ अकाले न कालो वि ।।१८३।। परिचियअपरिचिएसुंदुब्बलबलिएसु वा वि नयमग्गं । लुपंति न कारणिया तुलासमे तम्मि नरनाहे ।।१८४।। तह तेण नीइनलिणीवियासरविणा सुहीकया लोया । जह रिसहभरहअजियाइरजनीइं पि न सरिंसु ।।१८५।। इय जयगुरुणो रज्जे पुव्वाण कमेण तत्थ वोलीणा । चउपुव्वंगसमेया चउयालीसं सयसहस्सा ।।१८६।। अह भोगफले कम्मे खीणे सयमेव भुवणनाहस्स । आवरणविगमओ दीवियम्मि वरचरणपरिणामे ।।१८७।। दढनाणगब्भवेरग्गमग्गसंपट्ठियम्मि चित्तम्मि । संबुद्धस्स सयं चिय इय संकप्पो समुप्पनो ।।१८८।। पिच्छह तुच्छाण इमाण कामभोगाण कारणा कह णु । हारिजंति नरेहिं सासयसुक्खाई विउलाई ।।१८९।। नइनाहु व्व नईणं तणतुसरासीण जलियजलणु व्व । तिप्पइ एस न अप्पा कहं पि संसारियसुहाणं ।।१९०।। तम्हा समूलमुन्मूलणाय आकालबद्धमूलाणं । कम्माण चेव कीरइ उवक्कम्मो किन्न इत्ताहे ।।१९१।। इय चिन्ताणंतरमेव भुवणनाहस्स नवपयारा वि । चलियासणाऽवइन्ना लोगंतियसुरवरा तत्थ ।।१९२।। तिपयाहिणिऊण जिणं तिक्खुत्तो पणमिउं तिसुद्धीए । मोलिघडियंजलिउडा एवं विनविउमारद्धा ।।१९३।। भयवं! करुणासायर ! सव्वजगजीवहियकरमियाणिं । बुद्ध ! सयंचिय बुज्झाहि धम्मतित्थंपवत्तेहि ।।१९४।। इय नियजीयं काउं जहागयं पडिगएसु तियसेसु । वच्छरियदाणसंकप्पमप्पणा कुणइ जा सामी ।।१९५।। ता सक्कनिओइयधणयपेरिया जिंभगामरा झत्ति । पूरंति सामिभवणं असामिएहिं निहाणेहिं ।।१९६।। नाउं तहाविहत्थं वरवरियाघोसपुव्वयं पहुणा । कारुन्नमहोअहिणा पयट्टियं लहु महादाणं ।।१९७।। एगत्थ सयं सामी जंगमकप्पडुमु व्व वियरेइ । अन्नत्थ तप्पारोह व तप्पउत्ता पयच्छंति ।।१९८।। अकलियपत्तापत्तं अविभावियसगुणनिग्गुणविभागं । अगणियमित्तामित्तं दिजइ जं मग्गियं दाणं ।।१९९।। एगा सुवनकोडी अद्वैव अणूणगा सयसहस्सा । सूरोदयमाईयं दिजइ आपायरासाओ ।।२००।। तिनेव य कोडिसया अट्ठासीयं च हुंति कोडीओ । असिइं च सयसहस्सा एवं संवच्छरे दिन्नं ।।२०।। इय वच्छरियं दाणं दितेण तया जिणेण अवियप्पं । कयकिछेण वि भुवणे दाणपवित्ती महग्घविया ।।२०२।। इय कयकायवे जयगुरुमि निक्खमणबद्धलक्खंमि । चउसद्धिं पि सुरिन्दा पत्ता चलियासणा झत्ति ।।२०३।। जम्माभिसेयसरिसे कएऽभिसेए सुरेसरा सामि । घणसारमीसगोसीसचंदणेणं विलिंपन्ति ।।२०४।। खीरोयलहरिलडहेहिं देवदूसेहिं तह नियंसंति । तिहुयणसव्वस्सेहि व रयणाहरणेहिं भूसन्ति ।।२०५।। अह कणयरयणमइयं अणेयधयकिंकिणीगणसणाहं । नरसहस्सुक्खिवणिजं सिद्धत्थनामवरसिवियं ।।२०६।। आरुहिउं भुवणगुरू सह निक्खमिरेहिं निवदससएहिं । अणुगम्मतो सामन्तमंतिपमुहेहि य परेहिं ।।२०७।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org