________________
हितोपदेशः । गाथा - २९ - श्रीसम्भवप्रभुचरितं तृतीयो भवः ।।
एवम बत्तीसं वन्तरवइणो तया सुरवरिंदा । जिणजम्मणमहिमत्थं मन्दरसेलम्मि ओइन्ना । । १२१ ।। चउसट्ठीसंखेसुं इय मिलिएसु सुरासुरिंदेसु । अनुयसामी आइसइ आभिओगियसुरे नियए ।। १२२ । । भो भो महप्पमाणं जम्मणमहिमोवगरणमुवणेह । अविलंबमेव जयजीवबंधुणो जिणवरस्स कए ।। १२३ ।। विहति पडिवविऊण मणिकणयरययकलसाणं । मिस्साणं भोमिज्जाण सहसमट्टुत्तरं च पुढो । । १२४ ।। भिंगारे धूवघडियाचंगेरियमाइयं पि जावइयं । निम्मविडं उप्पइया तमालदलसामले गयणे ।। १२५ ।। जलहिदहसरिसरोवरसलिलाई तित्थमट्टियं तुवरिं । सिद्धत्थयगोरोयणपउमुप्पलकुसुमपमुहं च ।। १२६ ।। अन्नं पि तत्थ जुग्गं सव्वं चिय उवणमिति नियपहुणो । सो विहु सपरीवारो जिणाभिसेयं कुणइ विहिणा । । १२७ ।। एवं चिय बावट्ठी अवरे वि सुरासुरेसरा पहुणो । कुव्वंति जस्स महिमं वज्यंतचउव्विहाउज्जं । । १२८ । । तो इसके ठियस्स जयबंधुणो सुहम्मवई । चत्तारि महावसहे विउव्वए फलिहमणिमइए । । १२९ । । तेसिं सिंगग्गविणिस्सरंतखीरोयसलिलधाराहिं । न्हवइ जिणं मन्त्रंतो पुरंदरो पूयमप्पाणं ।। १३० । इयन्हवियविलेवियपूइयस्सथुणियस्स भुवणनाहस्स । पुरओपिच्छणयछणंकुणंतिसव्वेविसुरपहुणो । ।१३१ । । पुव्वं व पंचरूवो होउं गिन्हिय जिणं सुहम्मवई । पत्तो जियारिनरनाहमंदिरे जम्मभवणे य । । १३२ ।। अवसोयणिमवणेउं जिणपडिछंदं च जणणिपासम्मि । मुंचइ जिणं महारिहदुगुल्लकुंडलजुयलसहियं । ।१३३ ।। सिरिदामगंडयं उवरि दिट्ठिसुहयं जिणस्स ठविऊण । नन्दासणभद्दासणसुवन्नरयणाण पत्तेयं । ।१३४ ।। बत्तीसं कोडी मंचइ जिणजम्ममंदिरम्मि हरी । तत्तो उग्घोसावइ इय आभोइयसुरेहिन्तो ।। १३५ ।। जिणवरजिणजणणीणं अमंगलं जो मणे वि धारेहि । सीसं तस्सज्जगमंजरि व्व खलु सत्तहा फुडिही । । १३६ ।। इयनियकायो पुरन्दरो वंदिउं जिणवरिंदं । नंदीसरम्मि पत्तो सेसिंदा मन्दराओ वि ।। १३७ ।। सासयजिण डिमाणं तम्मि य अट्ठाहियामहं काउं । तत्तो सुरासुरिंदा जहागयं पडिगया सव्वे । ।१३८ । । इत्थंतरंमि किंसुयसुयमुहकुरुविंदइंदगोवाभे । उदियम्मि उदयमहिहरिसरमणिमयसेहरे मिरे । । १३९ । । दणं तं तहविहमभुयममियकणयमणिवुद्धिं । गंधोदयाहिवासं सुरतरुकुसुमाण पयरं च ।। १४० ।। सुद्वंतसोविदल्ली महल्लहरिसुल्लसंतरोमंचा । निच्छियजिणजम्ममहा सहरिसमिय विन्नवइ निवई । । १४१ ।। जय जीव नंद नरवर ! वढसु कल्लाणवल्लिकन्देण । सेणादेवीदेहुब्भवेण जिणरायतणएण । । १४२ । अचि जिवम्मह ! तुह देवी देवदेवकयसेवं । तणयं जिणं पसूया नरसीह ! निसीहसमयम्मि । । १४३ ।। तं सोऊण नरिंदो अमन्दआणन्दसंदिरच्छिजुओ । वियसन्तवयणकमलो पुलयंकुरदंतुरकवोलो ।।१४४ ।। सममंगलग्गभूसणगणेहिं लहु तीइ पीइदाणम्मि । दावेइ कणयकोडिं कूडं पिव कणयसेलस्स ।।१४५ ।। अह तारिसभुवणब्भ्यसुयजम्ममणोरहाणुमाणेण । कारइ वद्धावणयं मासप्पमियं जियारिनिवो । । १४६ । । तम पयट्टम्म महे पियरो तइयम्मि वासरे पहुणो । ससिसूरदंसणं कारविंति नियवंससूरस्स । ।१४७।। अह कुलविलयाकयलडहगेयसुविसट्टनट्टरमणिज्जं । छट्ठीजागरणमहं पि छट्ठरयणीइ कारिन्ति । । १४८ । । उवसन्त अन्तरमला जिणोवयारेण बाहिरमलं पि । इक्कारसम्मि दियहे मंगलमुहला अवणयंति । । १४९ ।।
४६
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org