________________
हितोपदेशः । गाथा-२९ - श्रीसम्भवप्रभुचरितं द्वितीयो भवः ।।
तस्मिन् सततविकस्वरनिरतिशयातिशयसरसिरुहगहने । विलसन्ति राजहंसा भवादृशाः सुगतिधृतरतयः ।।१०९।। अस्मिंश्चारित्रवने ललतस्तव निर्विकल्पहृदयस्य । स्वयमेवाभिसरिष्यति सिद्धिवधूर्बद्धरागा त्वाम्" ।।११०।। आकर्ण्य कर्णमधुरां तथ्यां पथ्यां गिरं गुरोरेवम् । रोमाञ्चकञ्चकाञ्चितवपुलतः क्षितितलगभस्तिः ।।१११।। पीतामृतमिव करतलकलिताखिलभुवनकोशराज्यमिव । निस्तीर्णमिव भवाब्धेरधिगतनिर्वाणसौख्यमिव ।।११२।। कलयन्नात्मानमथ प्रणतिपरे शिरसि करयुगंन्यस्य । विज्ञपयितुमिति मुनिपतिमारेभे भक्तिभरतरलः ।।११३।। "भयवं ! उद्धरिओ हं भवावडे निवडिरो तए इन्हिं । धम्मोवएसहत्थावलंबदाणेण मुणिनाह ! ।।११४।। को अन्नो वि हु मुणिवइ ! निक्कारणबंधवो तुमाहितो । जेणेस देसिओ मे मुक्खपहो मोहनिहयस्स ।।११५ ।। जह जह करुणाइ तुम मुणिंद ! पत्तो सि इत्तियं भूमिं । जह दुहदलणपराए गिराइ अणुसासिओ अहयं ।।११६ ।। तह चेव पसिय वियरसु जिणिंदवरदेसियं वयं मज्झ । होमि अहं पि तुमंपिव सपरेसि पियंकरोजेण" ।।११७ ।। भणियं च मुणियनरवरवयपरिणामेण मुणिवरिंदेण । “धनो तुमं महायस ! साहु सुलद्धं तए जम्मं ।।११८ ।। जं तुह एसा बुद्धी तेण धुवं हत्थगोयरा सिद्धी । एयं चिय कायव्वं उत्तमपुरिसाण तुम्हाणं" ।।११९।। लद्धाएसो एसो गुरूण गंतूण सहरिसं रज्जे । सिरिविमलकित्तिकुमरं ठविऊणं वियलियममत्तो ।।१२०।। उत्थप्पणापुरस्सरमहिणवनिवाविहियनिक्खमणमहिमो । निक्खंतो स महप्पा सयंपभायरियपयमूले ।।१२१।। तवउवहाणपुरस्सरमहिगयसुत्तत्थतदुभओ कमसो । परिणयभावचरितो तिणकंचणलिट्ठसमचित्तो ।।१२२।। विरओ एगविहाओ असंजमाओ दुबंधणविउत्तो । गारवसल्लविराहणदंडतिगेणं अणभिभूओ ।।१२३।। सनाकसायविगहाचउक्कमुक्को अमुक्कनियमधुरो । कामगुणासवकिरियाण पंचगेणं अणालीढो ।।१२४ ।। छज्जीववहविउत्तो भएहिं सत्तहिं मएहिं अट्ठहिं य । नवविह अबंभविरओ आसत्तो दसविहे धम्मे ।।१२५ ।। बद्धं गिहत्थभावे जिणपवयणतिब्वभत्तिराएण । तित्थयरत्तं अरहंतपमुहठाणेहिं दीवंतो ।।१२६ ।। इय विहरंतो भयवं अप्पडिबद्धो सवासराएस(सु) । परिपालइ चिरकालं सामनमणत्रसामनं ।।१२७ ।। आवस्सगजोगेसु वि असत्तिमह अत्तणो विभाविंतो । उक्कोसाए संलेहणाइ पुल्विं पि संलिहिओ ।।१२८ ।। नाऊण अदीणमणो भत्तपरित्राइसमयमुवउत्तो । आलोइयअइयारो वयाइं उच्चरइ अणुकमसो ।।१२९।। खामेइ सव्वसत्ते संघं च समाहिओ चउविहं पि । एवं कयकायव्वो 'सिद्धाण नमुत्ति भणिऊण ।।१३०।। चउविहमवि आहारं मुंचइ आगारवज्जियं धीरो । उल्लसिरसुद्धलेसो खणे खणे तयणु पजूते ।।१३१।। रुन्धन्नाश्रवकारणानि शरणं गच्छन् चतुर्णा, त्यजन् आशंसां च चतुर्विधां बुधजनैनिन्द्यं निदानं तथा ।
___ [द्वितीयो भवः] ध्यायन् पञ्चनमस्कृतिं शुभमनास्त्यक्त्वा तनुंमानवीम्, सञ्जज्ञे त्रिदशोत्तमः स भगवान् ग्रैवेयके सप्तमे ।।१३२।।
6. पसिअ-अक (प्र+सद्) हेम. प्रा. व्या. १/१०१ पाइ. स. म. पृ. ५/८० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org