________________
हितोपदेशः । गाथा-२९ - श्रीसम्भवप्रभुचरितं तृतीयो भवः ।। __ यत्रेन्द्रादिव्यवस्था न खलु न च सुराः केचिदप्याभियोग्याः, सेव्यो नैवास्ति कश्चित् निरुपमसुकृती सेवको वा तदन्यः । एकोनत्रिंशदब्धिप्रमितमथ स तत्रायुरासाद्य दिव्ये, क्रीडन् कामं विमाने सुचरितसुकृतश्रेणिरुचैरुवास ।।१३३।।
इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-प्रभानन्दाचार्यसौदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वतिनि श्रीसम्भवनाथचरित्रे श्रीजिनेन्द्रजीवपूर्वभवस्वरूपतीर्थकृनामकर्मनिबन्धनादिवर्णनः प्रथमभवः सुरभवश्च द्वितीयः समाप्तः ।।श्रीः।।
तृतीयो भवः] अत्थित्थ तिरियलोए लोउत्तरनरसमुन्भवपवित्ते । दुगुणं दुगुणं परिवड्डिरेहिं परिमंडलठिएहिं ।।१।। संखाइक्कंतेहिं समुद्ददीवहिं सेवगेहिं व । सामि ब्व परिक्खित्तो समंतओ सव्वमज्झत्थो ।।२।। कणयायलप्पहोलिरदीहसिहागुरुपहापहासिल्लो । जंबुद्दीवो दीवो दीवो इव भुवणभवणस्स ।।३।। तत्थत्थि भरहखित्तं खित्तं पिव विविहसस्सपरिकलियं । भूभालं पिव विरइयरययायलमलयरुहरेहं ।।४।। तस्सऽस्थि मज्झखंडस्स मज्झदेसम्मि सुकइवाणि व्व । सुत्थपसत्थपयत्था सावत्थी नाम वरनयरी ।।५।। जीइ जिणमंदिरेसुं कालागुरुधूमधोरणी सहइ । चिरकयकुकम्मपडली पलायमाण व्व नमिराणं ।।६।। जत्थऽब्भलिहसुरगिहखलिरस्स अणूरुसारहिरहस्स । सालच्छलेण गलियं चक्कं तेणिक्कचक्को सो ।।७।। गयणग्गलग्गगोउरखलिरी जीए खणं हरिहयस्स । संदणतुरंगमाला वंदणमाल व्व पडिहाइ ।।८।। चिरविच्छुडियं लच्छि पियतणयं जीइ निवसिरिं सोउं । पत्तु व्व खीरजलही नेहेण 'निहेण परिहाए ।।९।। निसिदुल्लक्खस्स जहिं नयरनारीमुहिंदुबिंबेहिं । लंछणछलेण ससिणो 'मयमयतिलयं पियाइ कयं ।।१०।। संकंताओ मणिकुट्टिमेसु रेहंति जत्थ रमणीओ । हीरंतीओ व भुवणाहिवेहि लायन्नलुद्धेहिं ।।११।। धम्मत्थकाममुक्खा नियनियसामग्गिसंगदुल्लसिया । अनुन्नमबाहाए जीए निवसिंसु बंधु ब्व ।।१२।। तत्थासि सिसिरकरकंतिकंतजसपसरपूरियदियंतो । विजियदुविहारिवारो जियारिनामेण नरनाहो ।।१३।। जस्स पयावो वडवानलस्स नूणं हविज संबंधी । रिउरमणिनयणघणसलिलसेयओ जं समुल्लसइ ।।१४।। जस्स दिसिविजयपयलियचउरंगबलुद्धयाहिं धूलीहिं । अंतरिया करुणाइ व पलाइरा रिउगणा तत्तो ।।१५।। ___5. “अनूरुः - अरुणः, सूर्यसारथिः । अनुरुश्चासौ सारथिश्च अनूरुसारथिः, अनुरुसारथे: रथः, तस्य अनुरुसारथिरथस्य” इत्यर्थः ।। 6. निहण - निहेण-निभेन-व्याजेन । - सम्पा० ।। 7. मृगमदतिलकं-कस्तुरिकातिलकम् ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org