________________
हितोपदेशः । गाथा - २९ - श्रीसम्भवप्रभुचरितं प्रथमो भवः ।।
तरङ्गतरलं रूपं यौवनं स्वप्रसन्निभम् । आयुस्तडिल्लतालोलमिच्छेकास्त्यनपायिनी ।। ८४ ।। घिगस्माभिः परस्वार्थपरिशीलितपुस्तकैः । कियचिरमहो चक्रे स्वार्थभ्रंशेन मूर्खता ।।८५ ।। न किञ्चिद् गतमद्यापि वयमेतेऽधुनैव हि । पराङ्मुखाः परार्थेषु स्वार्थायैव त्वरामहे" ।। ८६ ।। इय चिंताणंतरमेव ओयरेऊण उवरिमतलाओ । जाव सहाइ निसन्नो ता पडिहारेण विन्नत्तो ।।८७ ।। "वद्धाविज्जह सामिय ! कामियसंपत्तिझत्तिलाभेण । जं अज्ज समोसरिया सयंपभा नाम आयरिया" ।। ८८ ।। तं सोउं नरनाहो निपीयपीऊसरसपवाहु व्व । उक्कंठिओ गुरूणं घणाघणाणं सिहंडि व्व ।। ८९ ।। अणुमंतो सामंतमंतिपमुहप्पहाणलोएहिं । चउरंगचमूकलिओ चलिओ तव्वंदणनिमित्तं । । ९० ।। संपत्तो य कमेणं पिच्छइ मिच्छत्ततिमिरदिणनाहं । करुणारसप्पवाहं कसायदावग्गिजलवाहं । । ९१ । । रागोरगखगनाहं वरदंसणनाणचरणअत्थाहं । परिचत्तसत्तवहं सयंपभं नाम मुणिनाहं ।। ९२ ।। वंदिय विहिणा आणंदबाहजलपडलविमलियकवोलो । रोमंचअंचियतणू उवविट्ठो तस्य पयमूले ।। ९३ ।। भयवं पि सजलजलहरगज्जारवमणहराइ वाणीए । वरनाणमुणियनरवरमणभावो भणिउमारद्धो । १९४ ।। तथाहि
"भीमे भवार्णवेऽमुष्मिन्नानागतिषु जन्तवः । स्वकर्मप्रेरिता यान्ति यादांसीव जलोर्मिभिः ।। ९५ ।। नाति तालालाभिर्यथा स्वं स्वाभिरन्वहम् । एवमेव हि संसारी स्वं स्वकैरेव कर्म्मभिः । । ९६ ।। स्वैरेव कर्म्मभिः केचिदुचां नीचां गतिं परे । यान्ति प्रासादकृत्कूपकारावत्र निदर्शनम् ।।९७ ।। यावन्त एव जायन्ते जन्मिनां सुखहेतवः । तावन्त एव तेषां स्युः प्रायेणाऽसुखहेतवः । । ९८ ।। राज्यादीनि वितन्वन्ति सङ्गमे यावतीं मुदम् । तस्याः सहस्रगुणिताममुदं विगमे पुनः ।। ९९ ।। क्षितिधव ! तत्तव भवदवदवथुव्यथितस्य तदुपशमहेतुः । अविलम्बितमभिरामः सेव्यो [ऽयं ] संयमारामः । । १०० ।। नन्दनवन इव यस्मिन् महाव्रतान्येव पादपाः पञ्च । सम्यक्त्वसुदृढमूलाः शीलाङ्गदलावलीललिताः । । १०१ । । व्रततीततीभिरिव ये प्रवचनजननीभिराश्रिताः सततम् ।
क्षान्त्यादिदशदिगन्तरविसर्पिशाखा प्रशाखाढ्याः । । १०२ । ।
३९
सततं च सिच्यमानाः प्रविततवैराग्यसारणीसलिलैः । चरणकरणाद्यनिन्दितविहङ्गगणगौरवपदं ये । । १०३ ।। क्रोधाग्निना न प्लुष्टा न कम्पिता मानकुञ्जरकरेण । तृष्णातुषारवृष्ट्या न स्पृष्टाः कपटकीटैश्च ।।१०४।। अणिमादिसिद्धिबन्धुरपुष्पप्रकरप्रसिद्धिमधुमधुराः । आलोकाग्रविसर्पिप्रभावसौरभ्यसुभगाश्च ।। १०५ ।। स्वाध्यायमधुरझङ्कृतिमुखरमुनीन्द्रालिजालसंसेव्याः । शिवसौख्यफलमनन्तं फलन्ति ये सेविताः सम्यक् । ।१०६ ।। इति विततव्रतविटपिच्छायामण्डलतलेऽस्ति विस्तीर्णम् । यस्मिन् जिनागमसरः प्रशमामृतविततकल्लोलम् ।। १०७ । ।
अपनयतिविषयतृष्णां, शमयति भवदवसमुद्भवं तापम् । जनयति चित्तस्वास्थ्यं निपीतमात्रं पयस्तस्य । । १०८ । ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org