________________
हितोपदेशः । गाथा-२९ - श्रीसम्भवप्रभुचरितं प्रथमो भवः ।।
किं चुजं जं रना तक्कालजणाण इय हियं विहियं । एसो हु भविस्सभवे छज्जीवहियं पि किल काही ।।५७।। एवं च पयइविउलासएण सिरिविउलवाहणनिवेण । दाणे पयट्टिए मुइयमाणसो भणइ नयरिजणो ।।५८।। "आचंदसूरमेसो नंदउ सिरिविउलवाहणनरिंदो । दुब्भिक्खरक्खसाओ जेण जणो रक्खिओ सयलो ।।५९।। ववहारमित्तमेयं संति जमम्हं पुढो पुढो पिउणो । सिरिविउलवाहणो छिय परमत्थेणं पिया इक्को ।।६०।। नंदउ नरिंदचंदो अउव्वकप्पडुमो इमो भुवणे । संकप्पियम्मि मरणे जो फलिओ जीवियफलेणं ।।६१।। उद्धरइ तिहुयणं पि हु धम्मो एएण पुण नरिंदेण । धम्मिजणुद्धरणेणं उद्धरिओ उयह धम्मो वि ।।६२।। ता अम्ह जीविएण वि आकप्पं विउलवाहणो जियउ । जेणेसो दुक्कालो अकालमनुव्व परिखलिओ" ।।६३।। इय वित्थरंतकित्तिं पिक्खंतो विउलवाहणनरिंदं । निययावराहविलिउ व्व दुसमओ वि हु समोसरिओ ।।६४।। निप्फन्नसयलसस्सा पडिपुन्नसरा सरिप्पवाहिल्ला । फलफुल्लसमिद्धवणा पुव्वं पिव वसुमई जाया ।।६५।। अह अनया नरिंदो पिच्छंतो नयरिलच्छिविच्छ९ । जा पासाए चिट्ठइ ता सहसा उत्तरदिसाए ।।६।। पाउन्भूयं भववणवराहतुल्लं नहम्मि मेहदलं । परिवड्डिउं पयट्टे व दविणमुवचित्रपुनस्स ।।६७।। खणमित्तेण य नीलीरसरंजियकंबुयं पिव मयच्छिं । चूसेइ गयणलच्छिं सछंदपवढिरं एयं ।।६८।। फुरिया य तम्मि विजू कसवट्टे कणयनिहसरेह ब्व । सम्मजिउ ब्व मुरओ गंभीरं गज्जियओ य इमो ।।६९।। जा किर धारासारं करिही ता अवरदक्खिणदिसाओ । उद्धाइओ पचंडो पवणो संखुद्धभुवणजणो ।।७०।। तुसरासिं पिव घरपुरपायारे कक्करं व गिरिसिहरे । तिणमिव मुसुमूरंतो दुमे य एसो पवित्थरिओ ।।७१।। विहिओ य दिट्ठनट्ठो खणमित्तेणेव तेण सो मेहो । तो विउलवाहणनिवो संभंतो चिंतए एवं ।।७२।। जारिसओ वुत्तंतो इमस्स मेहस्स तारिसो चेव । भुवणम्मि रजभुयबलधणजुव्वणजीवियाईणं ।।७३।। तथाहि - "क्क ते पुरुषशार्दूला यैरयं जगतीजनः । स्थापितः स्वव्यवस्थासु सर्वस्थितिविशारदैः ।।७४।। कराग्रजाग्रनिस्तूंशवशीकृतचराचरैः । एकच्छत्रं कृतं राज्यं यः सम्राजः क्व ते किल ।।७५।। ऋणरक्षोभयाद् भीमाद् विमोच्य निखिलं जनम् । वत्सरः स्थापितः स्वस्य यैः क्व ते विपुलाशयाः ।।७६।। कण्टकैरिव तीक्ष्णास्यैर्विद्धो मर्मसु यैर्जनः । दृश्यन्ते न खलास्तेऽपि क्वापि कल्पान्तजीविताः ।।७७।। किन्तु कीतिरकीर्तिश्च स्वस्य कर्मभिरजिता । जागफ्नश्वरा सेयं सतामप्यसतामपि ।।७८ ।। किञ्चातिक्रान्तचिन्ताभिर्यदिदं क्रूरकर्मभिः । विविधैर्भुज्यते राज्यं सार्द्ध तत् किं प्रयास्यति ।।७९।। आयासैरर्जितं यश यञ्च यत्नशतैघृतम् । निधाने धनमप्येतन्नानुयाति पदात् पदम् ।।८।। उपालब्धैः किमपरैर्यदिदं लालनाशतैः । लाल्यते वपुरस्यापि कृतघ्नेषु धुरि स्थितिः ।।८१।। कलत्रमित्रपुत्राद्यैः सह सम्भुज्यते सुखम् । उपस्थिते पापफले दुःखमेकाकिभिर्नृभिः ।।२।। अहो मायेन्द्रजालेन महता मोहितं जगत् । दृष्टनष्टं वस्तुजातं शाश्वतं मन्यते यतः ।।८३।। 5. प्रमाद्यति इति पाठो भाति-संपा. ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org