________________
हितोपदेशः । गाथा-२५, २६ - सम्यक्त्वस्य भूषणानि ।।
इदानीं स्थैर्यादीनि पञ्च सम्यक्त्वभूषणानि गाथाद्वयेनाह -
जिणपवयणे थिरत्तं पभावणा' तह य वायपभिईहिं । सुपसत्थतित्थसेवा सुत्तत्थेसुं च कोसल्लं ।।२५।। अनंतभत्तिराओं पंचहि वि इमेहिं भूसणवरेहिं ।
भूसिज्जइ सम्मत्तं विसेसओ भत्तिराएण ।।२६।। एभिः स्थैर्यादिभिः पञ्चभिरपि भूषणवरैः सम्यक्त्वं भूष्यते । भूषणानि हि कनकरत्नमयान्यपि भवन्ति, केवलं तैर्बहिर्वपुर्मात्रमेव भूष्यते । स्थैर्यादिभिस्तु शुभात्मपरिणामरूपत्वात् सम्यक्त्वस्य तद्विभूषणैः परमार्थतः किलात्मैव विभूष्यते, अतः कनकादिविभूषणापेक्षया अमीषां वरत्वम्, तेनैव भूषणवरैरित्युक्तम् ।
साम्प्रतं तान्येव प्रतिपदमाह - (१ जिनप्रवचने स्थिरत्वम्', तत्र जिनप्रवचनम्-अर्हच्छासनं तस्मिन् स्थिरत्वं-स्थैर्यम् । शाक्यौलूक्यादिकुप्रावचनिकानां तथाविधाद्भुतभूपतिप्रतिपत्तिप्रभृतिप्रभावदर्शने जिनशासनं प्रति निःप्रकम्पता । यद्वा मिथ्यात्वमोहनीयोदयवशात् कस्यापि जिनशासनं प्रति विप्रतिपद्यमानस्य सैद्धान्तिकविशुद्धहेतुदृष्टान्तबलेन पुनः स्थैर्योत्पादनम् ।
आदिशब्दाद्रूक्षंपर्युषितंच वल्लचनकादि. । किं पुनरितरदित्यपिशब्दार्थः । घृतपूर्णाः प्रिया वल्लभायस्य स तथा । द्विजो ब्राह्मणो भुनाति । यदत्र द्विजग्रहणं कृतं, तदस्य जातिप्रत्ययादेव अन्यत्र भोक्तुमिच्छाया अभावादिति । अन्येच्छाकालेऽपि प्रबलेच्छाया वासनात्मना न नाश इति तात्पर्यम् ।।५।। गुर्विति - अस्य सम्यग्दृशः । गुरुदेवादिपूजा च कार्यान्तरस्य त्यागभोगादिकरणीयस्य । त्यागात् परिहारात् । निजशक्तेः स्वसामर्थ्यस्यानति(क्रमात्)-लङ्घनादनिगृहनात् । भावसारा भोक्तुः स्त्रीरत्नगोचरगौरवादनन्तगुणेन बहुमानेन प्रधाना विनिर्दिष्टा प्ररूपिता परमपुरुषैः ।।६।।
___- सम्य. द्वात्रि. वृत्तौ ।। गाथा-२५-२६ 1. तुलना - "जिणसासणे कुसलया' पभावणा' तित्थसेवणा' थिरया । भत्ती' अ गुणा सम्मत्तदीवया उत्तमा पंच" | प्र. सारो. ९३५ ।।
- सं. प्र. सम्यक्त्वाधि. गा. ७२ ।। "स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने। तीर्थसेवा च पञ्चाऽस्य भूषणानि प्रचक्षते" ।। - यो. शा. २/१६ ।। "कोसल्लया भो जिणसासणम्मि, पभावणा तित्थनिसेवणा य ।
भत्ती थिरत्तं च गुणा पसत्था, सम्मत्तमेए हु विभूसयंति" ।। - मू. शु. प्र. गा.८ ।। ___ 2. तुलना - अस्य सम्यक्त्वस्य पञ्च भूषणानि । भूष्यते अलङ्क्रियते यैस्तानि भूषणानि । जिनशासनविषये,
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org