________________
२४
हितोपदेशः । गाथा- २३
वनाइमित्ततुल्लो असरिच्छो सेससारधम्मेहिं । मरगयमणिमाहप्पं कायमणी पावए किह णु ? । । १ । । अवसेसा वि हु धम्मा तुल्ल यि सेसदरिसणेसु पि । हंत ! जिणदरिसणाओ तेसिमभेओ हवइ एवं ।। २ ।। [
-
-
(३)विचिकित्सा’-चित्तविभ्रमः, यथा अयं हि जिनागमस्तावदाप्तप्रणीतत्वेन युक्तियुक्तविचारसहत्वेन च सत्यरूप एव, केवलमैदंयुगीनानामस्मदादीनां विशिष्टबलकालबुद्ध्यादिविकलानामस्यात्यन्तनीरसवेलुकाकणकवलनकल्पस्य
1
शिरस्तुण्डमुण्डनतीव्रतपःकष्टानुष्ठानक्रियाकाण्डताण्डवस्य किमप्युत्तरकाले सम्भाव्यते फलम् ? किं वा केवलमुपनतैहिकसुखमात्रपरित्यागवञ्चनैव यतः क्रिया हि कृषीवलादीनामिव फलवत्यफला च दृश्यत एव, उक्तं च "विचिकिच्छ देस एगं चिइवंदणनियमपोसहाईयं । सफलमफलं व हुज्जा न नज्जए सऽसचेण ॥ १ ॥ पुव्वपुरिसा जहोइयमग्गचरा घडइ तेसि फलजोगो ।
अम्हेसुं धीसंघयणविरहओ न तह तेसि फलं" ।। २ । । [ श्रा. ध. वि. प्र. गा. ५५-५६] एवमनया विचिकित्सया सम्यक्त्वं दूष्यते सर्वज्ञवचनविश्वासात् । तथा -
(४) परतीर्थिप्रशंसा तत्र परे साङ्ख्य- शाक्य - कापिलादयस्तीर्थिनः दर्शनिनः, तेषां प्रशंसा तीव्रतपोध्यानमौनकायक्लेशादिगुणगणानां प्रीत्युत्कर्षेण वा सर्वत्र माध्यस्थ्यं मे प्रथतामिति धिया वा उपवर्णनं परतीर्थिप्रशंसा, सापि सम्यक्त्वमतिचरति । यतो यद्यपि कुतीर्थिनां तथाविधतपोविद्यादिमाहात्म्यात्तप-वैक्रियलब्धि-गगनगमनादिवैभवावर्जितप्रथमगुणस्थानस्थितदेव-नरदेवादिभिः पूजासत्कारादि प्रशंसोचितं विधीयमानमुपश्रूयते तथाप्यसर्वविन्मूलतया तदीयं विद्यातपःप्रभृति सर्वमज्ञानकष्टे निपततीति नाऽऽर्हतानामर्हा तत्प्रशंसा । किञ्च सर्वसमक्षममीषामुपवर्णनं कुर्वन् तेषामन्येषां च तद्भक्तानां तद्धर्म्मोन्मुखानां च मिथ्यापथे स्थैर्यमुत्पादयन्ननन्तमात्मनः संसृतिसंसरणमुपचिनोतीति, अतः सर्वथा परिहार्येव परतीर्थिप्रशंसा । तथा न केवलं परतीर्थिप्रशंसैव सम्यक्त्वं दूषयति यावत् तैः सह संस्तवोऽपि ।
सम्यक्त्वस्य दूषणानि ।।
For Private & Personal Use Only
6. तुलना - विचिकित्सानामेदमप्यस्तीति मतिविप्लुतिः । - तत्त्वा भा. ७/१८ ।। मतिविभ्रमो विचिकित्सा । - तत्त्वा. सि. वृत्तिः ७ / १८ ।। विचिकित्सा चित्तविप्लवः । - यो. शा. २/१७ ।। विचिकित्सा चित्तविप्लवः फलं प्रति सन्देहः । - ध. सं. वृत्तिः ४२ ।। यद्वा विचिकित्सा सदाचारमुनीनामपि मलविषयिणी निन्दा । - ध. सं. वृत्तिः गा. ४२ ।। विचिकित्सा सदाचारसाध्वादिनिन्दा |
- प्र. सा. गा. ९३३ ।।
Jain Education International 2010_02
www.jainelibrary.org