________________
हितोपदेशः । गाथा-१२, १३, १४ - सम्यक्त्वाधिकारिणः त्रयोदश गुणाः ।।
विकटाटव्यामटनं शैलारोहणमपांनिधेस्तरणम् ।
क्रियते गुहाप्रवेशो विहितादधिकं कुतस्तदपि ।।१॥ [ ] तथा - (११) अमाइल्ला' अमायाविनः । मायावान् हि सकृद् दृष्टव्यलीकोऽप्याजन्म व्रजत्यविश्वासभाजनत्वम् । अनार्जवं हि मूलबीजमधर्मद्रुमस्य । दृष्टे हि सरलस्वभावे पुंसि सद्यः प्रसीदन्ति नयनमनांसि, इतरसम्परायोपार्जितमपि पापमलपटलं प्रक्षालयत्येव सरल: प्रायश्चित्तपाथोभिः । निकृतिपरे तु नास्ति शुद्धिः । तथाहि -
कृतपापोऽपि निर्मायः प्रायश्चित्तेन शुद्ध्यति ।
प्रायश्चित्तेऽपि मायावी केनोपायेन शुद्धयताम् ? ।।१।। [ ] तथा - (१२) धम्मपडिकूल०' इत्यादि । धर्मः-प्रस्तावादर्हत्प्रणीतः, तत्र प्रतिकूलाः-प्रत्यनीका विघ्नकारिणः । कुलम्-एकपुरुषसन्तानः, गणः-मल्लादिमहाजनसमुदायो वा । जनपदः-देश: सामर्थ्याज्जानपदो जनः । नृपः-पार्थिवः । जनकः-पिता । स्वजनाः-सम्बन्धिनः । धर्मप्रतिकूलाश्च ते कुलादयश्चेति योगः । एतैरप्यक्षोभ्याः-क्षोभयितुमशक्याः । बाह्याभ्यन्तरप्राणप्रहाणेऽपि निर्ग्रन्थात् प्रवचनात् प्रच्यावयितुं न पारिताः । एवंविधस्थैर्ये च पूर्वोदिता दृढधर्मरागत्वादय एव हेतवः । एवंरूपा एव च सम्यक्त्वधर्माधिकारिणः । यदुक्तमस्मदाराध्यैः -
'तेणेव जो बीहइ नो परेसिं धम्माऽणभिन्नाण कुतित्थियाणं ।
पियानिवाईण य सो सुयम्मि धम्माहिगारी भणिओ, न अन्नो ।।' [ ] तथा - (९३) जनसम्मताः' जनः-लोक उत्तममध्यमाधमलक्षणस्तस्य; सम्मताः पितर इव, मातर इव, स्वामिन इव, गुरव इव सर्वकार्येषु प्रच्छनीया व(व्य)सनोपनिपातेषु च स्मरणीयाः । तेऽपि तस्मिन् जने स्वापत्य इवात्यन्तवत्सलहदयास्तदपायापासनसमर्थाश्च । इदं च सर्वजनवल्लभत्वमपि सम्यक्त्वादिसाधने प्रधानतममङ्गम् । यदाह भगवान् हरिभद्रसूरिः -
सव्वजणवल्लहत्तं अगरहियं कम्म धीरया वसणे ।
जहसत्ती चागतवा सुलद्धलक्खत्तणं धम्मे ।।१।। [श्रा. ध. वि. प्र. गा० ११] एवं च दृढधर्मरागरक्तत्वादिभिर्जनसम्मतत्वपर्यन्तैर्गुणगणैरन्यैरपि श्रुतप्रणीतैः श्रुतधरोद्दिष्टैश्च गुणैरुपेताः सम्यक्त्वाधिकारिणः पुरुषा भवन्तीति गाथात्रयस्य समुदायार्थः ।।१२।।१३।।१४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org