________________
१२
हितोपदेशः । गाथा - १२, १३, १४ - सम्यक्त्वाधिकारिणः त्रयोदश गुणाः ।।
अत एवोक्तमकृपणा इति । तथा
(७)′′
-
'अदुराराधाः' दुःखेनाराध्यन्ते - अभिमुखीक्रियन्त इति दुराराधाः, न दुराराधा अदुराराधाःसुखेनैवाभिमुखीकर्तुं शक्याः । दुराराधो हि तीक्ष्णप्रकृतित्वाद् विरक्तपरिच्छदः क्रमेण भवत्यसहायः । स्वभावसुकुमारश्च स्वाराधतया विपक्षपक्षीयैरपि समेत्य संसेव्यते एव । तथाहि - चन्द्रः सुधामयत्वादुडुपतिरपि सेव्यते ग्रहग्रामैः ।
ग्रहगणपतिरपि भानुर्भ्राम्यत्येको दुरालोकः ॥ २॥ [
अतो युक्तमुक्तमदुराराधाः । तथा -
-
(d) अदीनवृत्तय: ' दीनाः दृश्यमाना श्रूयमाणा वाऽऽर्द्रहृदयानां दयोत्पादिनी वृत्तिः - चेष्टा येषां ते तथा । पश्चात्तद्योगः । दीना हि वृत्तिर्व्यक्तीकृता नियतमवकेशिन्येव व्यसनोपनिपातप्रतीकारे, पौरुषोष्मायितं तु न तथा । तथाहि
-
शुष्यन्ति सरितो ग्रीष्मे दर्शयन्त्योऽपि दीनताम् ।
अमुञ्चन् पौरुषोष्माणं पूर्ण एव महार्णवः ।। १ ।। [
Jain Education International 2010_02
] तथा (९)'हितमितप्रियभाषिणः ' हितं मितं प्रियं च भाषितुं शीलमेषां ते तथा । तत्र हितं धर्मानुगतं वाक्यम् । अहितं हि पापोपदेशरूपं स्वपरयोरनर्थानुबन्धि दीर्घभवभ्रमणकारणम् अवेतनक्रीतं नरकपथपाथेयम् । स्वयमेव ह्यनादिभववासवासनावशात् प्रवर्त्तन्त एव प्राणिनः पापकर्म्मसु । यस्तु तेषां तदुपदेष्टा स कूपे पिपतिषतां पश्चात् प्रेरक इव । तथा मितम्-अर्थवत् प्रयोजनसापेक्षम्, अर्थशून्यं हि वचनमुन्मत्तवचनान्नातिरिच्यते । स्वच्छन्दोल्लालितलोलरसनस्य वदनस्य निरर्गलस्य च पुरगोपुरस्य किमन्तरम् ? । तथा 'प्रियभाष (षि) णः' इति । 'प्रियं श्रवणसुखदममर्मोद्धट्टनं धर्म्मानुगतं च वचनम् । अधर्म्मानुगतं हि प्रियमपि न प्रियम्, उत्तरत्रानर्थानुबन्धत्वात् । तथा
1
5. प्रियं यत् श्रुतमात्रं प्रीणयति - यो. शा. वृत्तिः-१ / २१ ।।
(९०)— सन्तोषपराः’ तत्र निजलाभोदयानुमानसम्पद्यमानपुरुषार्थोपबृंहकवृत्तिमात्रजनितः स्वान्तधृतिपोषः सन्तोषः । स एव च निरुपाधिमधुरसहजानन्दसुखहेतुः । अयुक्तलोभसंक्षोभितचित्तवृत्तयो निर्विवेकाः कुर्वन्तु नाम विविधोपायान्, फलसम्पत्तिस्तु लाभोदयायत्तैव । तदुक्तम् -
For Private & Personal Use Only
-
-
www.jainelibrary.org