________________
हितोपदेशः । गाथा-१२, १३, १४ - सम्यक्त्वाधिकारिणः त्रयोदश गुणाः ।।
विपद्युचैः स्थेयं पदमनुविधेयं च महताम्, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तोनाभ्यर्थ्याः सुहृदपिनयाच्यस्तनुधनः,
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।।१।।[ ] (४)"कुतीर्थिऋद्धिष्वप्यमुग्धाः' कुतीर्थिनः साङ्ख्य-शाक्य-शैवादयस्तेषाम् ऋद्धयः-सम्पदः क्षितिपतिपूजादयस्तासु विपुलास्वपि दृष्टासु न मुग्धाः, 'अहो ! साधुरयमप्यमीषां धर्मो यदत्र नृपतिप्रभृतयोऽपि प्रवर्त्तन्ते' इति । पुनस्तानेव लक्षयति - कीदृक्षास्ते ? -
(५) अक्षुद्राः' क्षुद्रप्रकृतिविरहिताः परपरिवादः परसम्पन्मत्सरित्वं परव्यसनोपनिपातसन्तोषश्चेति क्षुद्रत्वम्, अयं च न सतां धर्मः एतद्विपरीतवृत्तयो हि सन्तः, तथा च ब्रुवते -
यदि नाम नजायेत परक्लेशेन वेदना।
परोत्सवसमुत्पत्तौ स्वान्तःसन्तप्यसे कुतः ? ॥१॥[ ] पुनः किंरूपाः ? - (६) अकृपणा:' कदर्यो हि भृत्यभर्तव्यात्मवञ्चनेनापि धनमेव सञ्चिनोति, न धर्मम् । अत एव -
नेहलोके नान्यलोके न धर्मे नार्थकामयोः ।
नोपकारेऽपकारे वा कदर्य उपयुज्यते ।।१।।[ ] एतद्विलक्षणप्रकृतिस्तूदारः दृष्टे हि दूरादपि दातरि प्रावृषेण्यपर्जन्य इव समुज्जीवति जनता, असकृत् प्रवर्तितदानवर्षः कदाचिदुपशान्तदानोऽपि महेभ इव नाभिभूयते नीचजनेन, दानाङ्कुशेन वशीकरोत्युदारः क्षणेन व्यालानिव क्षोणिपालान्, तमांसीव सवितरि न प्रभवन्ति दुर्जनवचांसि दातरि । पुरैव प्रगुणितदानयानपात्रः कदाचित् पतितोऽपि दैवादाऽऽपगापतौ निस्तारयत्यात्मानम् । देशकालान्तरितोऽपि दाता पुरः स्फुरन्निव प्रतिभात्यविनश्वरेण यशःशरीरेण । किं बहुना ?
सम्पदि विपदि विवादे धर्मे चार्थे परार्थसङ्घटने । देवगुरुकृत्यजाते स्फुरत्युदारः परं लोके ।।१।।[ ]
4. आपगापतौ - आपेन जलसमूहेन गच्छति (आप+गम्+ड) - श. २ म० पृ. ३०४ ।।
आ अपगच्छति आपमब्धिं गच्छतीति वा, अप सम्बन्धिना वेगेन आपेन वेगेन गच्छतीति वा “नाम्नो गमः" ।।५।१।१३१ । । इति ड:- अ.चि. ना. स्वो. वृत्तिः । आपगानां पतिः, तस्मिन् ।।३।१।७६ सि. हे. ।। नद्यर्थे ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org