________________
हितोपदेशः । गाथा-१२, १३, १४ - सम्यक्त्वाधिकारिणः त्रयोदश गुणाः ।।
धम्मपडिकूलकुलगणजणवयनिवजणयसयणअक्खोभा ।
जणसम्मया३ य पुरिसा सम्मत्तऽहिगारिणो हुंति ।।१४।। एवंविधाः पुरुषाः सम्यक्त्वाधिकरणो(कारिणो) भवन्तीति योग: । अत्र पुरुषप्रधानत्वात् पुरुषोत्तमप्रणीतत्वाञ्च धर्मस्य पुरुषा इत्युक्तं यावता स्त्रीणामपि सम्यक्त्वेऽधिकारित्वात् । यदि वा पुरि शयनात् पुरुषा आत्मान एवोच्यन्ते, अतस्त एवाधिकारिणः, किं पुंस्त्रीगोचरविचारेण ? इति । किंविशिष्टास्ते ?
(१"दढधम्मरायरत्ता' तत्र धर्मे दुर्गतिप्रपतत्प्राणिगणधारणक्षमे रागः, अयमेव तत्त्वमिति प्रत्ययः । किंविशिष्ट:? दृढः - नीलीमञ्जिष्ठाकृमिरागरागवदनपायी, न तु लाक्षाकुसुम्भरजनीपतङ्गरङ्गवत् क्षणभङ्गुरः, तेन रक्ताः-आमज्जमनुप्रविश्य तन्मयतामापादिताः । किमुक्तं भवति ? यथा हि किल द्विजन्मनः कस्यचिदाजन्मातिरौद्रदारिद्रमुद्राविद्राणान्तःकरणप्रक्षीणधृतेदुरन्तदुर्भिक्षभीषणेऽनेहसि करालकान्तारान्तरालपतितस्य वासरत्रयमनशितस्य समुदीर्णातितीक्ष्णबुभुक्षाक्षामकुक्षेविगलितप्राणितप्रत्याशस्य 3"कुतोऽप्यतर्कितोपनते घृतपूरक्षरेयीखण्डखाद्यादिविचित्रसरसभोजने यादृगनुरागो भवति, ततोऽप्यनन्तगुणो येषां धर्मरागस्ते तथा । पुनः किंविशिष्टाः ?
(२"कम्मेसु अनिदिएसु य पसत्ता' कर्मसु-वित्तोपार्जनोपायेषु, कीदृशेषु? अनिन्दितेषुअवगर्हितेषु ? शिष्टजनसेवितेषु, प्रसक्ताः-कृतप्रवृत्तयः, न पुनर्मद्यमांसलोहलाक्षाविक्रयादिषु लोकलोकोत्तरविरुद्धेषु । मलिनैर्हि कर्मभिरमलमपि कुलं कलयति कलङ्कपङ्किलताम् । तथा
(३) व्यसनेष्वसंक्षुब्धाः' तत्र व्यसनानि धनबन्धुविध्वंसादीनि, तेषु प्रतिकूलकर्मप्रेरणोपनतेष्वपि न संक्षोभं गताः । विषादचिह्नोपदर्शन-दैवोपालम्भ्मनःशून्यता-नित्यकृत्यपरित्यागादिः संक्षोभस्तं न प्राप्ताः, प्रत्युत गभीरधीरप्रकृतित्वेन सविशेषदर्शितोन्नतय: । प्रकृतिरेव चेयमीदृशी सतां यदुत - .. 2. तुलना - दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते ।।
- योगशास्त्र-२/११ ।। दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः, धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतम् ।।
__- योगशास्त्रवृत्तिः-२/११ ।। दुर्गतिप्रपतदङ्गिगणधरणात् सुगतौ च धारणाद् धर्मः ।। - मूलशुद्धि प्र० वृत्तिः गा. २ ।। 3%. 'कुतो' इत्येतदन्तर्गत 'तो' इत्येतदारब्धः त्रयोदशपृष्ठे तृतीयपङ्क्तिगत 'निर्विवेकाः' %इत्येतदन्तर्गत 'नि' पर्यन्तः सन्दर्भः संवेगी-उपाश्रयग्रन्थभाण्डागारप्रतौ नोपलभ्यते ।।
- सम्पा० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org