________________
हितोपदेशः । गाथा-४९८, ४९९ - क्रोधकषायस्य स्वरूपम् ।। मानकषायस्य स्वरूपम् ।।
४५९
सहचारिण्या सुरासुरस्वामिभ्योऽपि निर्भया विहिताः । अत: कथं नाश्रयणीयेयं क्षमा मुमुक्षूणामिति ।।४९७ ।।
इदं च क्षमाबलमतुलमपि विचारचतुरचेतसामेव चेतसि चमत्कारकारि इति । अल्पदृश्वानस्तु मन्यते पराभवास्पदमेवेयं क्षमेत्यतस्तन्मताभ्युपगमेनाह -
जइ वि खमा परिभूया जइ वि खमंतस्स आयरो नत्थि ।
तह वि खमा कायव्वा खमासमो बंधवो नत्थि ।।४९८ ।। क्षमाक्षमावतोरभेदोपचारात् क्षमा । क्षमावतः परिभवे तत्त्वतः क्षमाया एव परिभवः । अतो यद्यप्यपरमार्थदृश्वभिः प्राकृतजनैः क्षमा सर्वात्मना परिभूता । यद्यपि च क्षमां कुर्वाणस्य जने सर्वथैव नादरः, तथापि परमार्थवेदिना कर्त्तव्यैव क्षमा । यतः क्षमासमः कोऽप्यपरो न तत्त्वतो बन्धुरस्ति । दशविधस्यापि यतिधर्मस्याद्याङ्गभूतत्वात् क्षमायाः । न चैनां विना जगत्यपरोऽपि क्रोधविजयप्रकारः । स्वयमादृता चेयं जगद्ध्वंसन-रक्षणक्षमपराक्रमवद्भिरप्यर्हद्भिरतो मोक्षाङ्गभूतत्वेनादरणीयैव तदर्थिभिः क्षमेति ।।४९८ ।। मानकषायमधिकृत्याह -
जाइकुलरूवपमुहा भवे भवे विसरिसत्तणमुविंता ।
कह हुंतु मयनिमित्तं पत्ता वि हु मुणियतत्ताणं ।।४९९।। किल जात्यादिमदस्थानान्यवलम्ब्य प्राणिनां मानः समुत्पद्यते । तानि च पूर्वसुचरितसुकृतप्रभावतः प्राप्तान्यपि ज्ञाततत्त्वानां कथं मदनिमित्तं भवन्तु । कथम्भूतानि भवे भवे जन्मनि जन्मनि वैसदृश्यात् परिणमनशीलानि । एतदुक्तं भवति - किल क्रियेतोत्तमजातिकुलरूपबल
गाथा-४९९ 1. तुला - विनयश्रुतशीलानां त्रिवर्गस्य च घातकः ।।
विवेकलोचनं लुम्पन् मानोऽन्धकरणो नृणाम् ।। - यो. शा. ४/१२ ।। श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य ।
मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ।। - प्रशमरति श्लो. २७ ।। 2. तुला - जातिलाभकुलैश्वर्यबलरूपतप:श्रुतैः । कुर्वन्मदं पुनस्तानि हीनानि लभते जनः ।। - यो. शा. ४/१३ ।। जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः । क्लीबाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ।।
- प्रशमरति श्लो. ८० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org