________________
हितोपदेशः । गाथा-५, ६- हितोपदेशामृतम् ।।
भव्यनिवहः । न खलु साधुसाध्वीश्रावक श्राविकारूपमुद्राचतुष्टय स्वीकारमन्तरेणापरोऽपि संसारोत्तारप्रकार इति । । ४ । ।
एवं देवेभ्यो भावपूजामङ्गलोपचारमभिधाय गुरुभ्योऽपि तद्भणनपूर्वं प्रस्तुतप्रकरणस्य सर्वविन्मूलत्वं चाभिधित्सुरिदं गाथाद्वयमाह -
पण मत्तु पापमे गोयममाईण गणहरिंदाणं । आसनुवारीणं निययगुरूणं विसेसेणं ।। ५ ।। जिणसमयसाय (ग) राओ समुद्धरेऊण भव्वसत्ताणं । अजरामरत्तहेउं हिओवएसामयं देमि ||६||
'अहं हितोपदेशामृतं ददामि' इत्युत्तरगाथायां सम्बन्धः । किं कृत्वा ? गौतमादीनां गणधरेन्द्राणां पादपद्मानि प्रणम्य । तत्र गणधराः सामान्यसूरयस्तेषु प्राग्भवार्जितेन तीर्थकृन्नामकर्म्मणः किञ्चिदूनेन कर्म्मणा समुत्पन्नास्तीर्थकृत्कल्पपरमैश्वर्येणेन्द्रा इवेन्द्राः । गौतमः चरमतीर्थपतेरचरमः शिष्यः श्रीमानिन्द्रभूतिः स आदिर्येषामग्निभूतिप्रभृतीनां प्रभासपर्यन्तानाम् । तद्विनेयानां च चतुर्द्दशदशादिपूर्व्वधारिणां श्रीवज्रान्तानां तत्सन्तानिनां च सूक्ष्मसमयार्थप्रथनपटीयसां श्रीकालिकाचार्यार्यश्यामजिनभद्रसिद्धसेनोमास्वातिप्रभृतीनां तदनन्तराणां च श्रीहरिभद्रसूरिसिद्धव्याख्यातृनवाङ्गवृत्तिकार श्रीमदभयदेवसूरिप्रभृतीनां च पादपद्मानि प्रणम्य, तथा 'नियय गुरूणं विसेसेणं' निजगुरूणां दीक्षाशिक्षादिप्रदायिनां विशेषेण, को विशेषः ? इत्याह 'आसन्नोपकारिणाम्' पूर्वोदिता हि गणभृतः प्रकरणकारस्य परम्परोपकारिणो निजगुरवस्त्व ज्ञानान्धातमसनिरसनप्रदर्शितप्रबोधाः साक्षादुपकारिण इति विशेषभणनमिति प्रथमगाथार्थः । । ५ । ।
1
अनन्तरमुत्तरकरणीयतामाह - हितोपदेशामृतं ददामि । तत्रैकान्तिकात्यन्तिकसुखनिबन्धनं हितम्, तच्च परमपदमेव । तस्मै उपदेशः, स एवामृतम् । केभ्यः ? भव्यसत्त्वेभ्यः । किन्निमित्तम् ? ‘अजरामरत्तहेउं’ जरा-वयोहानिः, मरणं भवान्तरसङ्क्रान्तिः, न विद्येते जरामरणे यत्र तदजरामरत्वं मुक्तत्वम्, तद्धेतवे, किं कृत्वा ? 'समुद्धरेऊण' समुद्धृत्य पृथक् कृत्वा, कस्मात् ? जिनसमयः सिद्धान्तः स एव सूत्रार्थगम्भीरनीरपूरपूरितत्वेन, स्फुरद्दृष्टान्तहेतुनयविचित्ररत्नराजिविराजितत्वेन, मन्दमेधोदुर्गमगमभङ्गतरङ्गसङ्गतत्वेन च सागर इव सागरः, तस्मात् ।
गाथा -४ 1. स्वामीकार पा. प्रतौ ।।
-
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org