________________
हितोपदेशः । गाथा-४८१, ४८२ - एषणासमितेः स्वरूपम् ।। आदानसमितेः स्वरूपम् ।।
४४७
अप्सरःसमूहनिबिडप्रेमप्रपञ्चपल्लवितानि । किल यद्यपि दिव्यसुखेषु पञ्चप्रकारोऽपि विषयोपभोगः स्वाधीनस्तथापि वैषयिकसुखसर्वस्वभूताः कामिन्यः इत्यप्सरोग्रहणम् । उक्तं च -
अन्योन्यं विषयाणां गुरुलघुभावो न कोऽपि यदि नाम ।
अन्यैव तदपि रेखा गीतीनां कामिनीनां च ।।१।। अत एव स्वल्पसुखहेतोरेवंविधसुखोत्कर्षवैमुख्यमाकलयन्तः कथं न ते मुग्धा इति ।।४८०।। एवं च यद् विधेयं तदाह -
तम्हा सइ संथरणे चइज पिंडेसणं न मणसा वि ।
जाए य असंथरणे जइज जयणाइ जहजुग्गं ।।४८१।। तस्मादेवं सति । सति विद्यमाने संस्तरणे समयभाषया निर्वाहे मुनिरास्तां वाक्कायाभ्यां, मनसाऽपि चेतसाऽपि पिण्डैषणां न त्यजेन्नावगणयेत् । कान्तारदुर्गरोधविषमाध्वदुर्भिक्षग्लानत्वादिकारणैश्चासंस्तरणे जाते यथायोग्यं गुर्वादिविचारणया यतनया समयोपदर्शितापवादासेवनरूपया यतेत यत्न विदध्याद् गीतार्थ इति ।।४८१।। आदानसमितिमाह -
दटुं दिट्ठीइ, पमजिऊण रयहरणमाइणा सम्म । आयाणसमिइसमिया गिण्हंति मुयंति उवगरणं ।।४८२।।
गाथा-४८२ 1. तुला - आदाननिक्षेपसमितिमाह - आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृह्णीयानिक्षिपेद्वा यत् साऽऽदानसमितिः स्मृता ।। - योग शा. १/३९ ।।
आसनं विष्टरः, आदिशब्दाद् वस्त्र-पात्र-फलक-दण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा, प्रतिलिख्य रजोहरणादिना, यत्नत इत्युपयोगपूर्वकम्, अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह - "पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं वाएइ सयं पडिच्छइ वा ।।१।। पुढवी-आउक्काए-तेऊ-वाऊ-वणस्सइ-तसाणं । पडिलेहणापमत्तो छण्हं पि विराहगो भणिओ ।।२।।"
[ओघनि० २७३-४] यद् गृह्णीयादाददीत निक्षिपेत् स्थापयेत् संवीक्षित-प्रतिलिखितभूमौ सा आदाननिक्षेपसमितिः । भीमो भीमसेन इति न्यायादादानसमितिः ।।
__- योग शा० १/३९ ।। टीका० ।। 2. छाया - प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा ।।१।। पृथिव्यप्काय-तेजो-वायु-वनस्पति-त्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भणितः ।।२।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org