________________
हितोपदेशः । गाथा- ४३६ - प्रथमशिक्षाव्रतातिचाराः ।।
एतदेवस्वरूपं शिक्षाव्रतानां प्रथममग्रिमं सामायिकाख्यं व्रतं भण्यते भगवद्भिर्जिनैरिति । किंस्वरूपमित्याह - सावद्यानां सपापानामितरेषां च निरवद्यानां योगानां व्यापाराणां यथासङ्ख्येन वर्जनासेवनरूपं सावद्ययोगवर्जनरूपमनवद्ययोगासेवनरूपमित्यर्थः । । ४३५ ।।
४०४
'अस्यातिचारानाह -
मणवयणकायदुष्पणिहाणं इह जत्तओ विवज्जेइ ।
सइअकरणं च अणवट्ठियस्स तह करणयं च गिही ।। ४३६ ।।
इति किम् ? सामायिकम्, प्राकृतत्वात्सुप्लुका निर्देशः 'मो' निपातः पादपूरणे । 'तत्तु' सामायिकं पुनः ‘सावद्येतरयोगानां’ सपापधर्मव्यापाराणां यथासंख्यं वर्जनासेवनास्वरूपं कालावधिनेति गम्यते । तस्मिन् गृहीते आरम्भादिपरिहारः स्वाध्यायादिविधिश्च विधेयः । इह सावद्ययोगवर्जनवद् अवद्ययोगाऽऽ सेवनमप्यहर्निशं कर्तव्यमिति ज्ञापनार्थमुभयोपादानम् । एत्थ पुण सामायारी “सामाइयं सावएण कहिं कायव्वं ति ?, इह सावगो दुविहो, इड्डित्तो अ अणिड्डिपत्तो अ । जो सो अणिड्डिपत्तो सो चेइयघरे साहुसमीवे करेइ, घरे वा पोसहसालाए वा । जत्थ वा वीसमइ अच्छइ वा निव्वावारो सव्वत्थ करेइ । सव्वं चउसु व ठाणेसु नियमा कायव्वंचेइयघरे साहुसमीवे पोसहसालाए घरे आवासगं करेंति त्ति । तत्थ जइ साहुसगासे करेइ तत्थ का विहि ? जइ परंपरभयं नत्थि, जइ विअ केइ समं विवाओ नत्थि, जइ कस्सइ न धरेइ, भा तेण अंछवियंछी कज्जिहि, जइ धारणगं दवणं न गिह मा भजिहि, जइ य वावारं न करेइ ताहे घरे चेव सामाइयं काऊणं वइ । पंचसमिओ तिगुत्तो इरियादुवउत्तो, जहा साहू, भासाए सावज्जं परिहरेंतो, एसणाए कट्टं वा लेट्ठगं वा पडिलेहिउं पमज्जिउं, एवं आयाणे निक्खेवे ए खेल सिंघाणए न विगिंच, विचितो वा पडिलेहेइ पमज्जइ य, जत्थ चिट्ठति तत्थ वि गुत्तिनिरोहं करेइ । एयाए विहीए गंता तिविहेणं
मऊण साहु पच्छा सामाइयं करेइ, करेमि भंते ! सामाइयं सावज्जं जोगं पक्खामि जाव साहू पज्जुवासामि दुविहं तिविणं ति काउं, पच्छा इरियावहियाए पडिक्कमइ । पच्छा आलोएत्ता वंदइ आयरिआइ जहारायणियाए, पुणो वि गुरुं वंदित्ता पडलेहित्ता निविट्ठो पुच्छइ पढइ वा, एवं चेइएसु वि । जया सगिहे पोसहसालाए वा तत्थ नवरि गमणं । जो इड्डित्तो सो सव्विड्डीए एइ, तेण जणस्स अत्था होइ, आदिआ साहुणो सुपुरिसपरिग्गहेणं । जइ सो कयसामाइओ एइ ताहे आसहत्थिमाई जणेण अहिगरणं न वट्टइ ताहे न करेइ, कयसामाइएण य पाएहिं आगंतव्वं तेण न करेइ । जइ सो सावओ तो न कोइ उट्ठेइ । अह अहाभद्दओ पूआ कया होउ त्ति भणति ताहे पुव्वरइयं आसणं कीर, आयरिया यउट्ठआ अच्छंति, तत्थ उत-अणुवेंते दोसा विभासियव्वा । पच्छा सो इड्डिपत्तो सामाइयं करे अण विहिणा करेमि भंते ! सामाइयं सावज्जं जोगं पक्खामि दुविहं तिविहेणं जाव नियमं पज्जुवासामि, इति । एवं सामाइयं काउं पडिक्कंतो वंदित्ता पुच्छइ । सो अ किर सामाइयं करेंतो मउडं अवणेइ, कुंडलाई नाममुद्दं पुप्फं तंबोलं पावारगमाई वोसिरइ । एसो विही सामाइयस्स" [ ] 11 - श्रा. ध. वि. प्र. गा. ९५ वृत्तौ ।।
गाथा- ४३६ 1. तुला - अस्यैवातिचारानाह .
मणवयणकायदुप्पणिहाणं इह जत्तओ विवज्जेइ । सइअकरणयं अणवट्ठियस्स तह करणयं चेव ||
- श्रा. ध. वि. प्र. गा. ९६ ।।
Jain Education International 2010_02
-
For Private & Personal Use Only
www.jainelibrary.org