________________
३९६
हितोपदेशः । गाथा-४२८ - द्वितीयगुणव्रतस्वरूपम् ।।
इतः प्रथमगुणव्रतानन्तरम् भोगोपभोगपरिमाणकरणाख्यं द्वितीयं गुणव्रतम् । तच भोजनतः कर्मतश्चेति द्विविधं विज्ञेयम् ।।४२७ ।। तत्र -
भोयणओ पडिवने, इमंमि वजिजणंतकायाई ।
पंचुंबरि महं मेरयं च रयणीइ भत्तं च ।।४२८।। अस्मिन् भोगोपभोगव्रते भोजनतः प्रतिपन्ने एतदेतद् वर्जयेत् । किं तदित्याह - शूरणकन्दन तरइ जीविउं ताहे अञ्चंतसावज्जाणि परिहरेज्जा । एत्थं पि एक्कसिं चेव जं कीरइ कम्मं पहरववहरणाइ विवक्खाए तमुवभोगो, पुणो पुणो य जं तं पुण परिभोगो त्ति । अण्णे पुण कम्मपक्खे उवभोगपरिभोगजोयणं न करेंति । उवनासो अ एअस्सुवभोगपरिभोगकारणभावेणं ।" [ ] इति ।। - श्रा. ध. वि. प्र. गा. ९१ वृत्तौ ।।
गाथा-४२८ 1. अधुना अनन्तकायिकान्याह - सव्वा हु कंदजाई सूरणकंदो य वजकंदो य । अल्लहलिद्दा य तहा अदं तह ५अल्लकञ्यूरो ।।२३६।। सत्तावरी विराली कुमारितह थोहरी "गलोई य । "ल्हसणं वंसगरिल्ला गज्जर तह "लोणओ"लोढो ।।२३७ ।। गिरिकन्नि"किसलपत्ता खरिंसुया "थेग अल्लमुत्था य । तह "लोणरुक्खछल्ली खेल्लुड्डो २२ अमयवल्ली य ।।२३८ ।। २४मूला तह ५भूमिरुहाविरूह तह "ढक्कवत्थुलो पढमो । “सूयरवल्लो य तहा "पल्लंको कोमलंबिलिया ।।२३९ । । ३१आलू तह ३२पिंडालू हवंति एए अणंतनामेहिं । अण्णभणंतं नेयं लक्खणजुत्तीइ समयाओ ।।२४०।। घोसाडकरीरंकुरतिंदुयअइकोमलंबगाईणि । वरुणवडनिंबगाईण अंकुराइं अणंताई ।।२४१।। गूढसिरसंधिपव्वं समभंगमहीरुगं च छिन्नरुहं । साहारणं सरीरं तव्विवरीयं च पत्तेयं ।।२४२।। चक्कं च भज्जमाणस्स जस्स गंठी हवेज चुनघणो । तं पुढविसरिसभेयं अणंतजीवं वियाणाहि ।।२४३।। गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जंपि य पयावसंधिं अणंतजीवं वियाणाहि ।।२४४।। 'सव्वा हु' इत्यादिगाथापञ्चकम्, हुशब्दोऽवधारणे ततः सर्वैव कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एव ग्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न सम्भवति, तानेव कांश्चित्कन्दान् व्याप्रियमाणत्वान्नामत आह - सूरणकन्दः अर्शोघ्नः कन्दविशेषः १ वज्रकन्दोऽपि कन्दविशेष एव २ आर्दी-अशुष्का हरिद्रा प्रतीतैव ३ आर्द्रकं-शृङ्गबेरं ४ आर्द्रकचूरकः - तिक्तद्रव्यविशेष: प्रतीत एव ५ ।।२३६।। __ सतावरी विरालिके वल्लीभेदौ ६-७ कुमारी-मांसलप्रणालाकारपत्रा प्रतीतैव ८ थोहरी-स्नुहीतरुः ९ गडूची - वल्लीविशेषः प्रतीत एव १० ल्हसून-कन्दविशेषः ११ वंसकरिल्लानि-कोमलाभिनववंशावयवविशेषाः प्रसिद्धा एव १२ गर्जरकाणि सर्वजनविदितान्येव १३ लवणको - वनस्पतिविशेष: येन दग्धेन सर्जिका निष्पद्यते १४ लोढक: पद्मिनीकन्दः १५ ।।२३७ ।।
गिरिकर्णिका-वल्लीविशेषः १६ किसलयरूपाणि पत्राणि - प्रौढपत्रादर्वाक् बीजस्योच्छूनावस्थालक्षणानि सर्वाण्यप्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org