________________
३८८
हितोपदेशः । गाथा-४१९ - तृतीयाणुव्रतातिचाराः।।
चौरास्तस्करास्तैरुपनीतस्य वस्त्रस्वर्णचतुष्पदादेर्मूल्येन मुधिकया वा ग्रहणमादानम् । नन्वेवं काणक्रयेण प्रच्छन्नं गृहंश्चौर एवायं, तथा च व्रतभङ्गः । सत्यम् । वणिज्यमेवाहमेवं विदधामि, न चौर्यमिति व्रतसापेक्षतया भङ्गाभङ्गरूपः प्रथमोऽतिचारः । तथा तस्करास्तेनास्तेषां चौर्योपकरणैः कुशिकाकतरिकाघघरिकादिभिर्योजनं योगस्तम् । यदि वा किमधुना यूयं निर्व्यापाराः, यदि वा शम्बलादिकं नास्ति तदहं पूरयामि, भवदानीतं च वस्त्वहं विक्रष्य इत्यादिवचनैस्तस्कराणां युञ्जनं प्रेरणं तस्करयोगः । अत्रापि साक्षाञ्चौर्यं परिहरतः स्वकल्पनयाऽतिचारतेति द्वितीयः । तथा विरुद्धः स्वस्वामिना सह विहितविरोधो यः प्रतिपक्षक्षितिपादिस्तस्य राज्यं राजधानीशिबिरादि । तत्राधिकलाभादिलोभेन गमनं विरुद्धराज्यगमः । अत्र च यद्यपि “सामीजीवादत्त"मिति भणिते: स्वाम्यदत्तानुज्ञस्य वैरिशिबिरादौ व्रजतो दण्डार्हस्य चौर्यमेव, तथापि वणिज्यमेव मया विहितं न पुनः कस्याप्यदत्तमात्तमिति व्रतसापेक्षतया, लोके चौरोऽयमिति व्यपदेशाभावाञ्चातिचारतेति तृतीयः । कूटे न्यूनाधिके तुला सूत्रादिमानयन्त्रम् । मानं कुडवादि । ताभ्यां व्यवहरति । न्यूनाभ्यां ददाति, अधिकाभ्यां च गृह्णाति एवं कुर्वतश्चतुर्थोऽतिचारः । तथा तत्प्रतिरूपं । तेषां व्रीहिघृतहिङ्गुतैलजात्यस्वर्णादीनां यथाक्रमं प्रतिरूपाणि पलञ्जि-वसा-खदिर-वेष्ट-मूत्र[फल]युक्तिसुवर्णादीनि । अतः सदृशं सदृशेनैकीकृत्य व्रीह्यादिमूल्येन विक्रीणीते । यदि वा चौरोपनीतगृहीतगवादीनां परिणतकलिङ्गफलस्वेदादिना शृङ्गाद्यन्यथात्वमाधाय सुखेन धारणविक्रयादि विदधाति । एवं कुर्वतोऽतिचारः पञ्चमः । मानान्यत्वं प्रतिरूपक्रिया च परधनग्रहणपरव्यसनादिनाऽस्तेय
"वजइ" गाहा व्याख्या - ‘वर्जयति' परिहरते ‘इह' अदत्तादानविरतौ 'स्तेनाहतम्' तत्र स्तेनाः - चौरास्तैराहतम् - आनीतं किञ्चित् कुङ्कमादि देशान्तरात् तत् समर्घमिति लोभान गृह्णीयात् १ । तथा 'तस्करयोगं' तस्कराः - चौरास्तेषां योगः - हरणक्रियायां प्रेरणम् - अभ्यनुज्ञा “हरत यूयम्” इति तस्करप्रयोगस्तं च वर्जयेत् २ । 'विरुद्धराज्यं' इति च सूचनात् सूत्रमिति विरुद्धराज्यातिक्रमं च वर्जयेत्, विरुद्धनृपयो राज्यं तत्रातिक्रमः, न हि ताभ्यां तत्र तदागमनमनुज्ञातमिति ३ । तथा 'कूटतुलाकूटमानं' तुला-प्रतीता, मानं कुडवादि, कूटत्वंन्यूनाधिकत्वं, न्यूनया ददाति अधिकया गृह्णाति ४ । तथा 'तत्प्रतिरूपं च व्यवहारम्' तेन-अधिकृतेन प्रतिरूपंसदृशं तत्प्रतिरूपं तेन व्यवहारम्, यद् यत्र घटते व्रीह्यादिघृतादिषु पलञ्ज्यादिवसादि तस्य तत्र प्रक्षेपेण विक्रयस्तं वर्जयेत् ५ । यत एतानि समाचरन्नतिचरति तृतीयाणुव्रतम् । इति गाथार्थः ।। - श्रा. ध. वि. प्र. गा. ८४ वृत्तौ ।। स्तेनप्रयोग - तदाहतादान - विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः ।।
- तत्त्वा . सू. ७/२२ ।। ध. बि. अ. ३/२५ ।। तेनाहडप्पओगे तप्पडिरूवे य विरुद्धगमणे अ । कूडतुलकूडमाणे पडिक्कमे देसिअंसव्वं ।। - श्रा. प्र. वृ. गा. १४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org