________________
३८२
हितोपदेशः । गाथा-४१३, ४१४ - अणुव्रतादीनां नामानि ।। प्राणातिपातस्वरूपम् ।।
पञ्च देशतः प्राणिवधविरमणादीन्यणुव्रतानि । सर्वविरतिस्वीकृतमहाव्रतापेक्षया च देशविरतव्रतानामणुत्वम् । त्रीणि दिग्विरतिप्रतिपत्तिप्रभृतीनि गुणव्रतानि, चत्वारि सामायिकादीनि प्रतिदिनाऽभ्यसनीयानि शिक्षाव्रतानि । अत एव गुणव्रतेभ्योऽमीषां भेदः । गुणव्रतानि हि प्रायो यावत्कथिकानि भवन्ति । इत्यणुव्रतगुणव्रतशिक्षाव्रतभेदाद् द्वादशधा गृहमेधिधर्मोऽयम् । तानि चाणुव्रतादीन्यमूनि ।।४१२।। तान्येव नामतः प्राह -
'पाणिवह-'मुसावाए-अदत्त- मेहुण-"परिग्गहे चेव ।
'दिसि- भोग-“दंड-'समइय-देसे तह पोसह-विभागे ।।४१३।। साध्याहारत्वादमीषां पदानां प्राणिवध-मृषावाद-अदत्त-मैथुनाख्यपदचतुष्टये विरतिशब्दोऽध्याहार्यः । तथा परिग्रह - दिशि-भोगाख्ये पदत्रये परिमाणशब्दः । तथा भीमो भीमसेन इति न्यायादेकदेशे समुदायोपचाराद् दण्डशब्देनानर्थदण्डव्रतमभिधीयते । एवं समइयशब्देन सामायिकम् । देशशब्देन देशावकासिकम् । पोषधं तु स्वरूपत एव । विभागपदेन चातिथिसंविभागव्रतमित्येतानि द्वादशापि गृहव्रतानि ।।४१३।। साम्प्रतमुद्देशक्रमेणामीषां प्रत्येकं प्रतिपत्तिस्वरूपमभिधित्सुरादौ प्राणातिपातस्वरूपमाह -
जावजीवं जीवं थूलं संकप्पियं निरवराहं ।
तिव्वकसाओ मणवयतणूहिं न हणे न य हणावे ।।४१४।। इह हि प्रतिपन्नप्राणातिपातविरतिर्देशयतिर्यावज्जीवमामरणान्तं जीवं प्राणिनं स्वयं न हन्ति, न चान्येन घातयति । किंविशिष्टः सन् ? तीव्रकषाय: प्रगाढक्रोधावेगः । काभिः? पंच उ अणुव्वयाई, थूलगपाणवहविरमणाईणि । उत्तरगुणा व अण्णे, दिसिव्ययाइं इमेसि तु ।।
- श्रा. ध. वि. प्र. गा. ७२ ।। गाथा-४१४ 1. तुला - थूलगपाणवहस्स, विरई दुविहो य सो वहो होइ ।
संकप्पारंभेहिं, वजइ संकप्पओ विहिणा ।। - श्रा. ध. वि. प्र. गा. ७८ ।। 'स्थूलकप्राणवधस्य विरतिः' स्थूराएवस्थूरका: द्वीन्द्रियादयः तेषां प्राणाः शरीरेन्द्रियोच्छ्वासायुलक्षणाः तेषांवधं जिघांसनं तस्य विरतिः निवृत्तिरित्यर्थः । द्विविधासौ वधो भवति । कथम् । संकल्पारम्भाभ्यां तत्र व्यापादनाऽ-भिसन्धिः सङ्कल्पः, कृष्यादिकस्त्वारम्भः । तत्र वर्जयति सङ्कल्पतः' परिहरत्यसौ श्रावकः प्राणवधं सङ्कल्पेन न त्वारम्भतोऽपि, तत्र नियमेन प्रवृत्तेः । विधिना' प्रवचनोक्तेन वर्जयति, न तु यथाकथञ्चित् ।। - श्रा. ध. वि. प्र. गा. ७८ ।। वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org