________________
३८० हितोपदेशः । गाथा-४०९ - उत्तमगुणसङ्ग्रहाख्यद्वितीयद्वारस्य उपसंहारः विरतिद्वारस्य च प्रारम्भः ।।
॥देशविरत्याख्यं तृतीयं मूलद्वारम् ।। साम्प्रतं पूर्वद्वारं निगमयनुत्तरद्वारं चोपक्षिपन्नाह -
इय एसो भे ! कहिओ उत्तमगुणसंगहो समासेण ।
इन्हिं विरइसरूवं सुयाणुसारिण पयडेमि ।।४०९।। इति दानाद्येकादशसोदाहरणप्रतिद्वारप्रकटनेनायमुत्तमगुणसङ्ग्रहो द्वितीयं मूलद्वारं भे भवतां कथितः । कथं ? समासेन संक्षेपेण पूर्वाचार्यप्रणीतोत्तमगुणगणेभ्यः कतिपयान् गुणानुद्धृत्येत्यर्थः । विस्तरस्तु विस्तार्यमाणेषु तेषु महद् ग्रन्थगौरवं स्यात् । तथाचास्मदाराध्यप्रणीता गुणसङ्ग्रहगाथाः -
ता लोयस(ज)त्ताविवरंमुहेहिं समुझियासेसकदग्गहेहिं । इमे गुणा लोगदुगे वि रम्मा सयंमि देहम्मि निवेसियव्वा ।।१।। तथाहि - अपुवपुव्वागमनाणवंछा गुरूसु सुस्सूसणलंपडत्तं । परोवयारप्पउणासयत्तं विमूढसंसग्गिविवजणं च ।।२।। पगिट्ठधम्मपडिबद्धलोए सुबंधुबुद्धी विमलासयत्तं । सया वि अत्तुक्करिस्सचागो अजुत्तनेवत्थअणिच्छणं च ।।३।। अहासभासित्तमदीणवित्ती अणुत्तणत्तं सुयसीलया य । गुणाहिएK परमो पमोओ संसारकिछेसु परा विरत्ती ।।४।। सब्वेसु कजेसु अणूसुगत्तं अखुद्दभावो य अनिद्दयत्तं । सज्झायसज्झाणतवोवहाण-आवस्सयाईसु समुजमित्तं ।।५।। लोगस्स धम्मस्स य ज विरुद्धं तव्वजणंमी परमोऽणुबंधो । पइक्खणं दुक्कडनिंदणंमी रागो सुभट्ठाण पसंसणे य ।।६।। कामप्पिवासाइसमुत्थदोस-दुरन्तयालोयणलालसत्तं । पमायवायाहयजीवलोय-जायंतदुक्खोहविभावणं च ।।७।। संतोससारत्तमलजिरत्तं विसिट्टचिट्ठासु विणीयया य । पियंवयत्तं नयसुंदरतं आगामिकालस्स पलोयणं च ।।८।। कयं मए किं करणिजजायं किं नो कयं किं व कयं न सम्म । किं वा पमत्तो न सरामि इन्हेिं इग्याइ किश्याण विभावणं च ।।९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org