________________
हितोपदेशः । गाथा-४०८ - उत्तमगुणानां स्तुतिः ।।
३७९
सञ्चारित्रसुपर्वपर्वतशिरःप्राग्भारमारुह्य ये, मन्यन्ते स्म जगत्पतीनपि जिनान् मूढाः स्वतुल्यानिव । तस्मिंस्तेऽभिनिवेशलेशकुलिशच्छिन्ने जघन्याः पुनः नीचामेव गतिं गताः कृतधिया स्युः शोचनीयाः सदा ।।१।। अपि च - क्वचिदपि कलयन्ति नाप्तबुद्धिम्, विदधति पूज्यजनेऽवधीरणां च ।। जगदपि जनयन्ति पापरक्तं; दुरभिनिवेशवशंवदाः पुमांसः ।।२।। एवं च - अत्युत्तमान् गुणगणानिति दानमुख्यान्, द्वारेऽत्र दर्शितवत: परिशीलयन्तः । तत्सङ्गमेन सुभगे हृदि तद्विपक्षान्; दोषानलब्धनिलयान् गलहस्तयन्तः ।।३।। उदाराः शीलाढ्याः सुदृढतपसः शुद्धहृदया, विनीताः सर्वत्रोपकृतिकरणौचित्यचतुराः । विरुद्धं मुञ्चन्तः प्रकृतिनिरहङ्कारमनसः,
कृतज्ञाः प्रज्ञाप्याः स्युरिह महनीयाः सुकृतिनः ।।४।। इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचित-हितोपदेशामृतविवरणे उत्तमगुणसङ्ग्रहाख्यं द्वितीयं मूलद्वारं समाप्तमिति ।।४०८।। श्रीः ।।
+
+
+
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org