________________
हितोपदेशः । गाथा-४०५ - ओघत उत्सर्गादीनां स्वरूपम् ।।
३७५
तथा उत्सर्गमप्योघतः समाकर्ण्य । यथा -
पिंडं असोहयंतो अचरित्ती इत्थ संसओ नस्थि ।
चारित्तम्मि असंते निरत्थया तस्स पव्वजा ।।६।। [यतिदिनचर्या गा. २१०] एवं सिजं वत्थं पत्तं वेत्यपि योज्यम् । इत्याद्याकर्ण्य उत्सर्गजडतया तमेव च बहुमन्यते । यदि वा
यावजीवं गुरुणो सुद्धमसुद्धेण होइ कायव्वं । वसहे बारस वासा अट्ठारस भिक्खुणो मासा ।।१।।।
] तथा - न हु किंचि अणुनायं पडिसिद्धं वा वि जिणवरिंदेहिं ।
मुत्तुं मेहुणभावं न तं विणा रागदोसेहिं ।।२।। [प्रवचनसारो. गा. ५५२ वृत्तौ] इत्याद्यपवादाश्रयं च श्रुत्वा तत्रैव चेतो बध्नाति । न तु द्रव्यक्षेत्रकालाद्यपेक्षमुत्सर्गस्यापवादस्य च प्रयोगे विषयविभागं विभजते । यथा -
संथरणमि असुद्धं दुन्ह वि गिन्हंतदितयाणऽहियं ।
आउरदिटुंतेणं तं चेव हियं असंथरणे ।।१।। [यतिदिनचर्या गा. २३५] इत्यादि । तथा निश्चयनयमपि सामान्येन श्रुत्वा - यथा
पासत्थो ओसनो होइ कुसीलो तहेव संसत्तो । अहछंदो वि य एए अवंदणिज्जा जिणमयंमि ।।१।। [प्रवचनसारो. गा. १०३ वृत्तौ तथा - परमरहस्समिसीणं समग्गगणिपिडगझरियसाराणं ।
परिणामियं पमाणं निच्छयमवलंबमाणाणं ।।२।। [ओघनिर्युक्तौ गा. ७६१] इत्याद्येव तत्त्वरूपं मन्यते । यथा -
हीणस्स वि सुद्धपरूवगस्स नाणाहियस्स कायव् ।
जणचित्तग्गहणत्थं करिंति लिंगावसेसे वि ।।१।। [उपदेशमाला गा. ३४८] इत्यादि व्यवहारनयगोचरमाकर्ण्य तदेव बहुमन्यते न पुनरेवं विषयविभागमवगृह्णाति । यत् तावन्निश्चयनयः प्रमाणमेव, का तत्र मीमांसा । किन्तु -
निच्छयओ दुन्नेयं को भावे कम्मि वट्टए समणो । ववहारओ उ कीरइ जो पुवठिओ चरित्तम्मि ।।१।।।
यतः -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org