________________
३७४
हितोपदेशः । गाथा-४०५ - ओघतो ज्ञाननयादीनां स्वरूपम् ।।
विषयविभागं सचित्तादिकं किं द्रव्यं कस्मै कस्मिन्नवसरे कथं केन वा देयम् । तथा यस्मिन् क्षेत्रे येन यादृशपरीवारेण यावत्कालमवस्थेयम् । यथा च देशनादि विधेयम् । काले च सुभिक्षदुर्भिक्षादौ यद् यथा समुपादेयं यञ्च हेयम् । कश्च ग्लानादिः कस्मिन्नौदयिकादिके भावे वर्त्तते । तथा ज्ञाननयमेवैकमोघतः श्रुत्वा, यथा -
नाणाहिओ वरतरं हीणो वि हु पवयणं पभावंतो । न य दुक्करं करंतो सुट्ठ वि अप्पागमो पुरिसो ।।१।। तथा - नाणाहियस्स नाणं पुजइ नाणा पवत्तए चरणं ।
जस्स पुण दुन्ह इक्वं पि नत्थि तस्स पूइजए काई ।।२।। [उपदेशमाला गा. ४२३-४२४] यदि वा सामान्येन क्रियानयमेवैकमाकर्ण्य - यथा -
सुबहुं पि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ।।३।। [आवश्यकनियुक्ति गा. ९८] अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स ।
इक्को वि जह पईवो सचक्खुयस्सा पगासेइ ।।४।। [आवश्यकनियुक्ति गा. ९९] एवं च श्रुत्वा ज्ञाननयमेवैकमेकान्ततः सङ्ग्रहीति क्रियानयं वा । न पुनरनयोर्विषयविभागमुभयसंयोगलक्षणं जानीते । यथा -
जह छेयलद्धनिजामओ वि वाणियगमइच्छियं भूमिं । वाएण विणा पोओ न चएइ महन्नवं तरिउं ।।१।। [आवश्यकनियुक्ति गा. ९५] तह नाणलद्धनिजामओ वि सिद्धिवसहिं न पाउणइ । निउणो वि जीवपोओ तवसंजममारुयविहूणो ।।२।। [आवश्यकनियुक्ति गा. ९६] किञ्च - हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्डो धावमाणो य अंधओ ।।३।। [आवश्यकनियुक्ति गा. १०९] संजोयसिद्धिइ फलं वयंति न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिया ते संपउत्ता नगरं पविट्ठा ।।४।। एवं च - नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिन्हं पि समाजोगे मुक्खो जिणसासणे भणिओ ।।५।। [आवश्यकनियुक्ति गा. १०२/१०३]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org