________________
हितोपदेशः ।गाथा-३९१-९२- कृतज्ञकृतघ्नयोः महदन्तरम् ।।कृतज्ञताविषयोपरिशबर-नरनाथकथानकम् ।। ३६५
गाथोत्तरार्दोक्तमेवार्थं दृष्टान्तेन स्पष्टयति -
अनह कहमरिहंता, तित्थयरसिरिं अणुत्तरं पत्ता ।
उवयारिस्स कयनू तित्थस्स नमु त्ति जंपंति ।।३९१।। अन्यथा लोकोत्तमत्वमन्तरेण भगवन्तोऽर्हन्तस्तीर्थस्य चतुर्वर्णश्रमणसङ्घरूपस्य कथं नमः शब्दमुदीरयन्ति । किम्भूताः ? तीर्थकरश्रियं परमार्हन्त्यपदवी प्राप्ता अपि । किंविशिष्टामनुत्तराम्, न विद्यते अन्या उत्तरा यस्याः सा तथा । कल्पपतिसम्पदामपि तदपेक्षयाऽत्यन्ताल्पत्वात् । अथ तथा परमैश्वर्यशालिनस्ते किमर्थं तीर्थस्य प्रणिपाते प्रवर्तन्त इति चेत्, तदाह - उपकारिणः । यतस्तीर्थोपास्तिपरैस्तैरप्यर्हदादिस्थानासेवनेनार्हन्त्यमर्जितम् । अत एव कृतज्ञशिरोमणयस्ते तथा विदधति ।।३९१।।
ननु कृतज्ञा अपि लोकोत्तरमेवोपकारं मनस्यविस्मृतं धारयन्तो बहुमन्यन्ते न पुनरल्पतरमिति चेत्, तदाह -
थेवं पि हु उवयारं, मन्नंति कयन्नुणो अइमहग्धं ।
जहऽरनदिनखीरामलस्स सबरस्स नरनाहो ।।३९२।। स्तोकमप्युपकारं कृतज्ञाः सुष्टु महाधैं मन्यन्ते । यथेति दृष्टान्तोपन्यासे । यथाऽरण्यवितीर्णक्षीरामलकस्य [शबरस्य] नरनाथ इति । सम्प्रदायगम्यौ च शबरनरनाथौ । स चायम् -
॥ कृतज्ञताविषयोपरि शबर-नरनाथकथानकम् ।। पुक्खरिणिपवापासाय-विउलवणसंडमंडिउद्देसे । नयरंमि वसंतउरे नरनाहो आसि जियसत्तू ।।१।। समरवियारियपडिकुंभि-कुंभकीलालपाडलच्छाओ । कुवियकयंतकडक्खु ब्व जस्स खग्गो करे सहइ ।।२।। कुंजरवरु ब्व पसरंतभूरिदाणो वि मयविमुक्को जो । समपयई वि सूरो परोवयारी कयन्त् य ।।३।। सो अन्नया नरिंदो सहाइ सामंतसयसणाहाए । सक्कु व्व सुहम्माए उवविट्ठो दारवालेण ।।४।। अटुंगसिलिट्ठमहीयलेण सिररइयअंजलिउडेण । कक्खानिक्खित्तफुरंत-कणयदंडेण विनत्तो ।।५।। देव ! दुवारे चिट्ठइ सुदूरदेसंतराउ संपत्तो । कणयमयकवियहत्थो तुरंगहेडावई एगो ।।६।। इच्छइ य देवपायाण दंसणं को णु इत्थ आएसो । तो रन्नाणुनाओ स तेण तक्खणमुवट्ठविओ ।।७।। पयपउमजुयं नमिऊण निवइणो ढोइऊण य खलीणं । उचियासणे तत्तो विणीयवित्ती समुवविट्ठो ।।८।। खीरोयलहरिलडहाई तयणु दिट्ठीइ अमयबुट्ठीए । अवलोइऊण भणिओ सपसायं सो महीवइणा ।।९।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org