________________
हितोपदेशः । गाथा-३६६, ३६७, ३६८, ३६९ - आत्मोत्कर्षे दोषश्रेणी ।।
३५७
गुणैरेव किं विधेयमिति चेत्, तदाह -
गुणपरिमलपरिहीणो कुसुमं व नरो जणं न रंजेइ ।
जणरंजणाविहीणे न हुंति कमलाउ विउलाओ ।।३६६ ।। गुणपरिमलपरिहीनो ज्ञानादिसौरभ्यसुभगत्वशून्यो नरः परिमलविकलं प्रसूनमिव न जनरञ्जनायाऽलम् । लोकोत्तराऽभिरामगुणग्राममन्तरेण नाभिमुखयितुं शक्यो भिन्नभिन्नरुचिर्जनः । जनरञ्जनमेव क्वोपयुज्यत इति चेत् ? तदाह - जनरञ्जनाविहीने पुंसि विपुलाः स्वपरयोर्मनोरथसार्थप्रथनप्रवणाः कमलाः सम्पदो न सम्पनीपद्यन्ते 'जनानुरागप्रभवा हि सम्पदः' इति श्रुतेः ।।३६६।। श्रियमन्तरेण च यत् स्यात् तदाह -
कमलाविलासरहिओ पए पए पाउणेइ अवमाणं ।
अवमाणपयं पत्तो पुरिसक्कारं परिचयइ ।।३६७।। कमलाविलासरहितः समृद्धिसमुदयशून्यः पदे पदे स्थाने स्थानेऽपमानं मानभ्रंशरूपं प्राप्नोति । 'दारिदसमो य परिभवो नत्थि' इति श्रुतेः । अपमानपदं च प्राप्तः सर्वथा न किञ्चिन्मयेति नैसर्गिकं पौरुषोष्माणमुज्झति ।।३६७ ।। पुरुषकारमन्तरेण च यद् भवति, तदाह -
परिचत्तपुरिसयारो विहुणिजइ आवयाहिं विविहाहिं ।
आवयपडिओ सोयइ सोएण य होइ सुत्रमणो ।।३६८।। परित्यक्तपुरुषकारश्च विविधाभिः स्वपक्षपरपक्षोपक्षिप्ताभिर्दुदैवसङ्घटिताभिरापद्भिर्विहन्यते । अपरित्यक्तपौरुषे तु पुंसि प्रायो दैवमपि न निःशङ्कमुपढौकते । 'दिव्यो वि ताण संकइ, जाणं तेओ परिप्फुरइ' त्ति श्रुतेः । तेजोहीनश्चापत्पतितः सर्वोपायपरिक्षीणः । केवलमिदमिदं च मया न कृतमित्यनुशोचति । शोकेन चाऽऽचान्तचैतन्यः शनैः शनैः शून्यमनाः सम्पद्यते ।।३६८ ।। तद्विधश्च किमाप्नोतीत्याह -
सुन्नमणो वियलत्तं पाउणइ कमेण लहइ निहणं पि । अत्तुक्करिसाओ वि हु ता को अत्रो वि इह सत्तू ।।३६९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org