________________
३५४ हितोपदेशः । गाथा-३५८-५९-६० - धर्मविरुद्धं त्याज्यम् ।। देशादिविरुद्धपरिहारद्वारस्य उपसंहारः ।।
पुरुषार्थोपबृंहणपटवः सम्पदः । स्वामित्वमस्खलिताज्ञैश्वर्यं प्रभुत्वम् । आदिशब्दाद् बलविद्यासदपत्यादिकं च सम्यगाराधिताद् धादेव नियतं सुकुलोत्पत्तिप्रभृतयः प्रभवन्ति । उक्तं च -
येनानीतः कुलममलिनं लम्भितश्चारुरूपम् । श्लाघ्यं जन्म श्रियमुदयिनी बुद्धिमाचारशुद्धिम् ।। पुण्यान् पुत्रानतिशयवतीं प्रेत्य च स्व:समृद्धिम् ।
धर्मं नो चेत् तमुपकुरुते य: कुतोऽसौ कृतज्ञः ।।१।।[ ] अतः कथं तस्यैवमुपकारिणो धर्मस्य विरुद्धाचरणमुचितमिति ।।३५७ ।। पुनर्धर्मस्यैव महिमानमुदीरयति -
जेहिं पुरा जम्मजरामरणजलो रोगसोगतिमिमगरो । उत्तित्रो भवजलही तेहिं धुवं धम्मपोएण ।।३५८।। इन्हिं पि तरंति तह भविस्ससमए वि तह तरिस्संति ।
तम्हा धम्मविरुद्धं न कयाइ कुणंति बुद्धिधणा ।।३५९।। तस्मादेवमुच्यमानं धर्मस्य माहात्म्यमवगम्य तद्विरुद्धं बुद्धिधना: कदाचिदपि न कुर्वन्ति । किं तद् ? इत्याह - भव एव जलधिर्भवजलधिः । किम्भूतो ? जन्मजरामरणान्येव जलं यत्र स तथा । रोगशोकादय एव तिमिमकरा यत्र स तथा । एवंविधः संसृतिसरित्पति: पुरा यैः सुकृतिभिरुत्तीर्णस्तैध्रुवं धर्मलक्षणेनैव पोतेन वहित्रेण । तथा - इदानीमपि वर्तमानेऽनेहसि ते तथैव तरन्ति भविष्यत्यनागतेऽपि समये तथैव च तरिष्यन्ति । न खलु धर्मपोतमन्तरेणान्योऽपि भवाम्भ:पतेः समुत्तरणोपायः । अतो यत्प्रभावादेवं भवप्रभवदुःखेभ्यो भव्याङ्गिनः प्रोन्मुच्यन्ते परिहार्यमेव तद्विरुद्धमिति ।।३५८ ।।३५९।। साम्प्रतं देशादिविरुद्धपरिहारद्वारमुपसंहरन्नाह -
देसाइविरुद्धाणं इक्को वि सुहावहो विमुचंतो ।
किं पुण सब्चे सव्वं कुसलकलापं उवणमंतो ।।३६० ।। - देशादिविरुद्धानां पूर्वोदितानां पञ्चानामेकोऽपि विमुच्यमानः सुखावहः शुभावहश्च भवति । किं पुनः सर्वे । किं कुर्वन्तः ? सर्वमिहपरलोकानुगतं कुशलकलापं कल्याणसमुदयमुपन
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org