________________
३५२
हितोपदेशः । गाथा-३५३, ३५४ - धर्मविरुद्धं त्याज्यम् ।।
आश्रवद्वारेषु प्राणातिपातादिषु निर्दयं या प्रवृत्तिस्तद् धर्मविरुद्धम्, पापोपायरूपत्वादाश्रवप्रवृत्तेः । तथा धर्मकर्मणामावश्यकादीनां नित्यकृत्यानां कर्त्तव्येऽनादरः । तथा भक्तिबहुमानाहेष्वनुपकृतपरोपकृतिपरेषु मुनिजनेषु विद्वेषभावः । तथा चैत्यानामर्हदालयानां द्रव्यस्य परिभोगोऽपि महद् धर्मविरुद्धम् । दीर्घभवभ्रमणहेतुत्वाच्चैत्यवित्तोपभोगस्य ।। उक्तं च - जिणपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदव्वं अणंतसंसारिओ होइ ।।१।। [श्राद्धदिनकृत्य गा. १४२] त्ति ।।३५२।। तथा -
जिणसासणोवहासो लिंगिणिजणसंगसाहसिक्कं च ।
कोलायरियपरूविय - धम्मरई विरइवचासो ।।३५३।। दुरन्तसंसृतिसमुद्भवदुःखलक्षविमोक्षक्षमस्य सर्वविन्मूलत्वेनेतरकुशासनैर्दुर्द्धर्षस्य महामहिम्नः श्रीजिनशासनस्योपहासो महद् धर्मविरुद्धम् । तथा लिङ्गिन्यः पाखण्डिन्यः ताभिः सह सङ्गः पतिपत्नीभावस्तदवशिष्टजनमनःप्रकम्पजनकत्वेन साहसिक्यमिव साहसिक्यं तदपि प्रस्तुतविरुद्धम् । तथा कौलाचार्याश्चार्वाकास्तैः प्ररूपितो योऽसौ धर्ममार्गः -
मंतो न तंतो न य किंपि जाणं झाणं च नो किंपि गुरुप्पसादा ।
मजं पिवामो महिलं रमामो सग्गं च जामो कुलमग्गलग्गा ।।१।। इत्यादिरूपस्तत्र रतिरासक्तिः । तथा विरतेदेशसर्वरूपायाः सम्यगननुपालनलक्षणो व्यत्यासस्तदपि धर्मविरुद्धम् ।।३५३।। तथा -
गुरुसामिधम्मिसुहिसयण - जुवइवीसत्थवंचणारंभो ।
पररिद्धिमच्छरित्वं अझुब्भडलोभसंखोभो ।।३५४।। गाथा-३५२ 1. तुला - अथ धर्मविरुद्धं चैवं - मिथ्यात्वकृत्यम्, निर्दयं गवादेस्ताडनबन्धनादि, निराधारं यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाकङ्कतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विदृढबृहद्गलनकेन सङ्घारादिसत्यापनादियुक्तया जलगालने धान्येन्धन-शाक-ताम्बूल-फलादिशोधनादौ च सम्यग् अप्रवृत्तिः । अक्षत-पूग-खारिक-वालु-ओलि-फलकादेर्मुखे क्षेपः । नालकेन धारया वा जलादिपानम्, रन्धन-खण्डन-पेषणघर्षण-मलमूत्रश्लेष्मगण्डूषादिजल-ताम्बूलत्यागादौ सम्यग् अयतना । धर्मकर्मण्यनादरो, देव-गुरु-साधर्मिकेषु विद्वेषश्चेत्यादि । तथा देव-गुरु-साधारणद्रव्यपरिभोगो, निर्द्धर्मसंसर्गो, धार्मिकोपहासः कषायबाहुल्यम्, बहुदोषः क्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिरेवमादि धर्मविरुद्धम् । देशादिविरुद्धानामपि धर्मवत आचरणे धर्मनिन्दोपपत्तेधर्मविरुद्धतैव ।५। तदेवं पञ्चविधं विरुद्धं श्राद्धन परिहार्यमिति देशादिविरुद्धत्यागः ।
___- धर्म सं. अधि. २-गा. ६३ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org