________________
Mm» 39
६०
- क्रमदर्शनम् विषयनिरूपणम् गाथाङ्कः पत्राङ्कः | विषयनिरूपणम् गाथाङ्कः पत्राङ्कः मङ्गलाचरणम् ।
| अभयदानस्य वर्णनम् । ४४-४५ ५६ जिनस्तुतिः ।
जीवदयायाः स्वरूपम् । ४६-४८ ५६ श्रीवर्द्धमानजिनस्तुतिः ।
| प्राणस्य स्वरूपम् ।
४९ ५७ चतुर्विधसङ्घस्वरूपम् ।
जीवानां प्राणसङ्ख्या तथा हितोपदेशामृतम् ।
जीवात् प्राणवियोजनं हिंसा । ५०-५२ ५८-५९ मनुजजन्मनो दुर्लभता । ७-८
अहिंसायाः स्वरूपम् । परमार्थहितानि पदार्थानि ।
श्रेष्ठोपमया अहिंसाधर्मस्य मिथ्यात्वस्य दुरन्तता ।
माहात्म्यम् ।
५४-५५ हिताहितस्य विभागः ।
जीवहिंसायाः पापारम्भः सम्यक्त्वाधिकारिणः
जीवरक्षायाः पुण्यारम्भश्च । ५६-५७ ६०-६१ त्रयोदश गुणः । १२-१३-१४ ९-१३
प्राणिघातमनिष्टपुष्टिहेतुः । ५८ सम्यक्त्वस्य स्वरूपम् । १५ १४-१८ आत्मवत् सर्वभूतेषु पश्यत । ५९ ६२-६३ रूपकषट्केन
दया-हिंसयोः फलम् । ६० ६३-६४ सम्यक्त्वस्योपवर्णनम् । १६ १८-२० प्राणिवधस्य फलम् ।
६१ ६४ सम्यक्त्वस्य प्रभावम् । १८ २०-२२ प्राणिवधविपाके सम्यक्त्वस्य दूषणानि । २३ २२-२५ मृगापुत्रकथानकम् ।
६२ ६४-७१ सम्यक्त्वस्य लक्षणानि । २४ २५-३० जीवदयाया माहात्म्यम् । ६३-६४ ७१-७२ सम्यक्त्वस्य भूषणानि । २५-२६ ३१-३४
जीवदयाविषये भक्तिरागस्य गौरवम् । २७-२८ ३४-३५
नरकेसरिनरपतिकथानकम् । ६६ ७२-८२ श्रीसम्भवप्रभुचरितम् । [प्रथमो भवः] २९ ३५-४०
अनुकम्पादानस्य स्वरूपम् । ६७-७० ८२-८३ श्रीसम्भवप्रभुचरितम् । द्वितीयो भवः] २९ ४०-४१
अनुकम्पादानस्य माहात्म्यम् । ७२-७५ ८४ श्रीसम्भवप्रभुचरितम् । तृतीयो भवः] २९ ४१-५१
अनुकम्पादानविषये
७६ ८५-१०२ उत्तमगुणसङ्ग्रहाख्यं
सोमदत्तकथानकम् । द्वितीयं मूलद्वारम्
३० ५२
ज्ञानदानस्य स्वरूपम् । ७७ १०२ गुणानां माहात्म्यम् । ३१-३९ ५२-५५
ज्ञानस्य स्वरूपम् ।
७८ १०२ उत्तमगुणानां नामानि ।
ज्ञानस्य पञ्च भेदाः ।
७९ ४०-४१
१०३ ५५ दानगुणस्य वर्णनम् । ४२-४३
मतिज्ञानस्य स्वरूपम् । ८० १०३
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org