________________
क्रमदर्शनम् ।।
१०
विषयनिरूपणम् गाथाङ्कः पत्राङ्कः | विषयनिरूपणम् गाथाङ्कः पत्राङ्कः मतिज्ञानस्य भेदाः । ८१ १०४ सङ्घस्य स्वरूपम् ।
११९ १२९ श्रुतज्ञानस्य स्वरूपम् । ८२ १०५ यतिजनोपयोगीनिदानानि। १२०-१२२ १३०-१३१ श्रुतज्ञानस्य भेदाः । ८३-८७ १०५-१०८ अपवादपदे दानविधिः । १२४-१२७ १३२-१३३ अवधिज्ञानस्य स्वरूपम् । ८८-९० १०८-१०९ श्रमणीनां दानविधिः । १२८ १३३ अवधिज्ञानस्य षड् भेदाः । ९१ १०९-११० अतिथिशब्दस्य व्याख्या । १२९ १३४ अवधिज्ञानस्य विषयः ।
९२
चित्तवित्तपात्रशुद्धिः । १३०-१३१ १३४-१३५ विभङ्गज्ञानस्य स्वरूपम् ।
सुपात्रदाने दृष्टान्ताः । १३३-१३४ १३५ मनःपर्यायज्ञानस्य स्वरूपम् ।
सुपात्रदाने बाहुमुनिचरितम् । १३४ १३६-१४२ मनःपर्यायज्ञानस्य भेदाः ।
सुपात्रदाने पुष्पचूलासाध्वीमनःपर्यायज्ञानस्य विषयः ।
कथानकम् ।
१३४१४३-१४८ पञ्चज्ञानस्य स्वामी।
९७ ११३ सुपात्रदाने मूलदेवकथानकम् । १३४१४८-१५५ केवलज्ञानस्य स्वरूपम् ।
सुपात्रदाने चन्दनबालाकथानकम् । १३४ १५५-१६० ज्ञानपञ्चके कर्तव्यस्य उपदेशः । ९९ ११४ श्रावकश्राविकाक्षेत्रे दानम् । १३५-१३८ १६१-१६२ श्रुतज्ञानस्य
सार्मिकवात्सल्यफलम् । १३९-१४० १६३ विशेषोपयोगिता । १००-१०२ ११४-११५ पञ्चमक्षेत्रं जिनागमम् । १४१ १६४ योग्यविनेयस्य सूत्रदाने
श्रुतस्य महिमा । १४२-१४६ १६४-१६५ विधिः ।
१०३-१०४ ११५ पुस्तकलेखनं कर्तव्यम् । १४७ १६५ योग्यविनेयस्य सूत्रग्रहणे विधिः । १०५ ११६ जिनमतस्य माहात्म्यम् । १४८ १६६ श्रुतस्य ग्रहणवितरणयोः
जिनवचनश्रवणफले श्रीआर्यरक्षित-श्रीवज्रस्वामिनोः
रौहिणेयकथानकम् ।
१४८ १६६-१७० कथानकम् ।
१०६ ११७-१२३ जिनवचनश्रवणफले श्रावकस्य सूत्रपठनाधिकारः। १०७-११३ १२४-१२६ चिलातीपुत्रकथानकम् । १४८१७०-१७३ धर्मोपदेशे साधोः अधिकारः । ११४ १२६-१२७ | जिनागमस्य लेखनं कर्तव्यम् । १४९ १७३ श्रुतस्य श्रुतधराणां च
सम्यक्श्रुतस्य स्वरूपम्। १५०-१५१ १७४ अवज्ञायाः फलम् ।
११६ १२७ जैनागमलेखनस्य फलम् । १५२ १७५ श्रुतस्य अवज्ञाविषये
षष्ठं जिनमन्दिरक्षेत्रम् । १५३-१५४ १७५ माषतुषकथानकम् ।
११६ १२८
जिनायतननिर्माणे भक्तिदानस्य स्वरूपम् ।
अधिकार्यनधिकारिणोः सप्त क्षेत्राणि ।
१२९ / वर्णनम् ।
१५५-१५६ १७६
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org