________________
३४०
हितोपदेशः । गाथा-३१६, ३१७, ३१८ - उत्तमनराणां उचिताचरणप्रवृत्तिः ।।
किल सत्पात्राण्यमून्यवश्यं विश्राणितदानानि निस्तारयिष्यन्त्येव संसृतेर्मामित्येवंरूपा मनसि यद्यपि तद्विषया भक्तिर्नास्ति । न च तद्गतगुणेषु सम्यग्ज्ञानशून्येषु कायक्लेशादिषु पक्षपातोऽनुमोदनालक्षणः । तथापि गृहाश्रमिणामयं धर्मः । धर्मशब्दोऽत्राचारवचनः । अतो गृहाश्रमाचारप्रतिपालनायामीषामिदमुचिताचरणमाचरणीयम्, न पुनर्भक्त्यादिभिरिति ।।३१५ ।। न चायमेकदर्शनानुगत एव व्यवहारः किन्तु सर्वसम्मत इति प्रदर्शयितुमाह -
गेहागयाणमुचियं वसणावडियाण तह समुद्धरणं ।।
दुहियाण दया एसो सब्वेसिं सम्मओ धम्मो ।।३१६।। एष धर्मः सर्वेषामपि धर्मास्तिक्यवतां सम्मतः । कः ? इत्याह गेहागतानां पुरुषमपेक्ष्य मधुरालपनासननिमन्त्रणकार्यानुयोगतन्निर्माणादिकमुचिताचरणम् । तथा व्यसनपतितानामापदापगापतिनिमग्नानां यथाशक्ति समुद्धरणम् । तथा दुःखितानां दीनानाथान्धबधिरव्याधितादीनां दया तदुःखदुःखितत्वं यथाशक्ति प्रतीकारश्चेत्ययं सर्वेषां निर्विवादः सम्मतश्च धर्म इति ।।३१६।। साम्प्रतमुचिताचरणस्य फलं व्यनक्ति -
पिइमाईण समुचियं पउंजमाणा जहुत्तजुत्तीए ।
पुरिसा पसंतवसणा जिणधम्माहिगारिणो हुंति ।।३१७ ।। पितृप्रभृतीनां पूर्वोदितानां नवानामन्येषामप्येवम्प्रकाराणां यथोक्तयुक्त्या समुचितं प्रयुञ्जानाः पुरुषाः प्रशान्तव्यसनाः पित्रादिसमुचिताचरणप्रभावादेवापास्तसमस्तप्रत्यूहव्यूहाः । जिनधर्मस्याहद्धर्मस्य सम्यक्त्वदेशसर्वविरत्यादिरूपस्याधिकारिणो योग्या भवन्ति । किमुक्तं भवति ? ये किल लौकिकेऽप्युचिताचरणमात्रे कर्मणि न कर्मठास्ते कथं लोकोत्तरे लोकोत्तरनरसूक्ष्ममतिग्राह्ये जैनधर्मे प्रवीणाः स्युस्तस्मादवश्यं धार्थिभिरादावुचिताचरणनिपुणैर्भाव्यमिति ।।३१७।। नैसर्गिकी चोत्तमनराणामुचिताचरणप्रवृत्तिरित्युपमानपूर्वं प्रदर्शयन्नाह -
मुंचंति न मजायं जलनिहिणो नाचला वि हु चलंति । न कयावि उत्तमनरा उचियाचरणं विलंघंति ।।३१८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org