________________
३३० हितोपदेशः । गाथा-२९२, २९३, २९४ - पुत्रविषयम् औचित्यम् ।। स्वजनविषयम् औचित्यम् ।।
निरन्तरं तञ्चिन्ताचान्तचित्ततया स्वाच्छन्द्योन्मादयोरपदमेव भवति । बहुक्लेशायासलभ्यानि च धनानि जाननानचिते व्यये धियं धत्ते । तथा क्रमात् परिमलितमनसे न्यकृताहङ्काराय वास्मै प्रभुत्वं तदायत्तत्वनिसृष्टार्थत्वलक्षणं वितरति यथाऽसौ स्वसमानमानवेभ्यः पराभवं न लभते ।।२९१ ।।
पञ्चक्खं न पसंसइ वसणोवहयाण कहइ दुरवत्थं ।
आयं वयमवसेसं च सोहए सयमिमाहितो ।।२९२।। तथाविधसुकृतसंयोगादात्मनो गुणानुगुणमधिकगुणं वा जातमप्यात्मजं समक्षमेव न श्लाघते । तथाकृते हि सुविनीतोऽपि स कदाचि दात्मन्यसमानं बहुमानमावहन् पूज्येषु पूजाव्यतिक्रमं विदध्यात् । तेन च श्रेयःप्रतिबन्धहेतुना शनैः शनैः सम्पद्भिर्वियुज्यते । तथा साधुवादात् सद्गतिमार्गाच्च । व्यसनशीलैर्व्यसनैर्दुरोदरपापर्खिपणाङ्गनासङ्गमादिभिरुपहतानामुपप्लुतानां निर्द्धनत्वन्यक्कारतर्जनताडनोपहासादिकां दुरवस्थामस्मै साकूतं कथयति । किलैवंविपाकान्यमूनि व्यसनान्यतः सुदूरमपास्यान्येवेति । तथा न्यायोपार्जितस्य वित्तस्यागतिरायः । तस्यैव देवधर्मभर्त्तव्यभरणप्रभृतिषु नियोजनं व्ययः । व्ययादुत्कलितमवशेषमेतञ्च पदत्रयमप्यस्मात् । स्वयं शोधयति । तथा कृते हि स्वस्याप्रभुत्वं तस्य स्वच्छन्दत्वमपास्तं भवति ।।२९२ ।। तथा -
दंसेइ नरिंदसभं देसंतरभावपयडणं कुणइ ।
इचाइ अवञ्चगयं उचियं पिउणो मुणेयव्वं ।।२९३।। नरेन्द्रसभामस्मै दर्शयति अपरिचितराजसभो हि दैवादतर्किते समापतिते व्यसने कान्दिशीक एव स्यात्, तथाविधश्च निष्कारणद्वेषिभिः परसम्पदसहिष्णुभिः खलजनैरुपहन्यते । तथा देशान्तरगतानां भावानामाचारव्यवहारादीनां तत्पुरः प्रकटनं करोति । तदनभिज्ञो हि प्रयोजनवशाद्देशान्तरगतस्तत्रत्यैवैदेशिक इति सुखं व्यसनादौ विनिपात्यते । तदेवं पूर्वोपवर्णितमादिशब्दादन्यदप्येवंप्रकारमपत्यगतमुचितं विज्ञेयमिति ।।२९३ ।। स्वजनौचित्यं भणामः -
सयणाण समुचियमिणं जं ते नियगेहवुड्किजेसु ।
सम्माणिज सया वि हु करिज हाणीसु वि समीवे ।।२९४।। गाथा-२९४ 1. तुला - सयणेसु समुचिअमिणं, जं ते निअगेहबुड्डिक सुं ।
सम्माणिज सया वि हु, करिज हाणीसु वि समीवे ।।२४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org