________________
हितोपदेशः । गाथा-२८४, २८५, २८६ - प्रणयिनीविषयम् औचित्यम् ।।
___ ३२७
नसम्माननेन सस्नेहालापपुरस्कारेण । प्रियप्रणयवचनं हि सञ्जीवनं समग्रापरापरप्रेमप्रकाराणां प्रस्तावे च प्रयुक्तं दानादिभ्योऽपि गौरवमारोपयत्यतस्तेन तामभिमुखयेत् ।।२८३।। तथा -
सुस्सूसाइ पयट्टइ वत्थाभरणाइ समुचियं देइ ।
नाडयपिच्छणयाइसु जणसम्मद्देसु वारेइ ।।२८४।। शुश्रूषायां स्वस्य स्नानदेहसंवाहनादिरूपायामेनां प्रवर्त्तयति । तथा विहिता ह्यसौ शनैः शनैर्विश्रम्भं भजते, विश्रब्धा च निरुपाधिमधुरं प्रेम दधाति । प्रेमवती च न कदाचिदप्रियमाचरतीति । तथा देशकालकुटुम्बविभवादीनां समुचितमस्य वस्त्राभरणादि ददाति । अलङ्कृताविभूषिता हि गृहिण्यो गृहमेधिनां श्रियमेधन्ते । तथा पुरचत्वरादिप्रवृत्तेषु नाटकाभिनयप्रेक्षाक्षणादिषु जनसम्म षु पृथग्जनमेलकेष्वेनां निवारयति । तत्र ह्यशिष्टजनचेष्टिताश्लीलालापचापलप्रवृत्तिविलोकनान्निसर्गनिर्मलमपि जलदवाताहतमुकुरतलमिव मनः प्रायो विकारमाविष्करोति ।।२८४ ।। तथा -
संभइ रयणिपयारं कुशीलपासंडिसंगमवणेइ ।
गिहकिचेसु निओयइ न विओयइ अप्पणा सद्धिं ।।२८५ ।। रजन्यां प्रचारं नरपतिपथपरवेश्मगमनादिकमस्याः प्रयत्नेन निरुणद्धि । 'मुनीनामिव कुलवनितानामपि महते दोषाय दोषाप्रचारः' । धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशील ललनावृन्दमध्यगतामनुमन्यत एव । तथा कुशीला नटविटवेश्यापतिप्रभृतयः पाखण्डिनः कौलाद्यास्तेषां सङ्गं दूरादपनयति । तत्संसर्गे हि कौतस्कुती कुलाचारधर्माचारयो प्रवृत्तिः । लब्धप्रसरा हि कुशीलकौलादयो विविधशास्रपरिमलितमनसं पुमांसमपि सत्पथात् प्रच्यावयन्ति । किं पुनः प्रकृतिचपलचेतसः स्त्रिय इति । तथा गृहकृत्येषु दानस्वजनसम्मानरसवतीप्रयोगादिषु नियमादेनां नियुङ्क्ते। अनियुक्ता ह्यसौ सर्वथोदास्ते । उदासीनायां च गृहिण्यां सीदन्त्येव गृहकृत्यानि । तथा आत्मना सार्द्ध कदाचिदपि पृथक् देशावस्थापनादिना न वियोजयति । तथा कृते हि दर्शनसाराणि हि प्राय: प्रेमाणि ततोऽत्यन्तप्रवासवैमनस्यादनुचितमपि कदाचिदाचरेत् ।।२८५ ।। तथा -
अवमाणं न पयंसइ खलिए सिक्खेइ कुवियमणुणेइ ।
धणहाणिवुड्डिघरमंत - वइयरं पयडइ न तीसे ।।२८६।। अपमानं निर्हेतुकमेव सपत्नीसंयोजनादिकं नास्यै प्रदर्शयति । तथा स्खलिते प्रमादादापतिते
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org