________________
हितोपदेशः । गाथा-२७९, २८०, २८१ - सहोदरविषयम् औचित्यम् ।।
३२५
ज्येष्ठमिव बहुमन्यते, तत्पुरस्कारेण सञ्चरते । किमुक्तं भवति ? - कनिष्ठबान्धवैर्हि ज्येष्ठः सदैव विरचिताञ्जलिभिः प्रणतिपरैः पितेव तावद् बहुमन्तव्य एव । तेन तु तान् प्रतीदमुक्तस्वरूपमुचितमाचरणीयमिति ।।२७८ ।। पुनस्तदेव दर्शयति -
दंसइ न पुढोभावं सब्भावं कहइ पुच्छइ य तस्स ।
ववहारंमि पयट्टइ न निगूहइ थेवमवि दविणं ।।२७९।। तेन समं क्वापि विषये स पृथग्भावमात्मनो व्यतिरिक्तत्वं न दर्शयति । तथा तस्य पुरः स्वं सद्भावमान्तरवितर्कमजुतया व्यञ्जयति । तस्यापि च हृदयाभिप्रायं पृच्छति । एवमुभय-संवित्त्या हि विधीयमानानि कार्याण्यायतिसुन्दराणि सम्पद्यन्ते । तथा व्यवहारे क्रयविक्रयादावेवं प्रवर्त्तयति, यथाऽसौ तत्र निष्णातो न धूर्तादिवञ्चनगोचरमवतरति । तथा तस्मै स्तोकमपि द्रविणं द्रोहबुद्ध्या नापहृते । क्वचिच्छङ्कटे निर्वाहार्थं तु धनं निधीकरोत्येवेति ।।२७९ ।।
इदं तावत् सुविनीतभ्रातृगोचरमौचित्यमथ स कदाचित् कुशीलषिड्गादिसंसर्गादविनीतोऽपि स्यादतस्तस्मिन् किं विधेयमित्याह -
अविणीयं अणुयत्तइ मित्तेहिंतो रहो उवालभइ ।
सयणजणाओ सिक्खं दावइ अनावएसेण ।।२८०।। तथाविधदुरुपाधिवशादतिक्रान्तविनयवृत्तिं भ्रातरमसंविदान इव तत्प्रतिकूलतामनुवर्त्तनेन खरकर्कशैर्वचोभिरभितर्जयति । तथा विहिते हि स कदाचिदुन्मर्यादोऽपि स्यात् । कथं तर्हि विनीततां ग्राहयेद् ? इत्याह-तस्यैव मित्रेभ्यो हृदयङ्गमेभ्यः सुहृद्भ्यो रहसि विविधमुपालभेत । तथा स्वजनजनेभ्यः पितृव्यमातुलश्वसुरतत्पुत्रादिभ्यस्तच्छीलस्यान्यस्य व्यपदेशेन शिक्षा वैनयिकी दापयति ।।२८०।। तथा -
हियए ससिणेहो वि हु पयडइ कुवियं व तस्स अप्पाणं ।
पडिवनविणयमग्गं आलवइ अछम्मपिम्मपरो ।।२८१।। हृदि सस्नेहोऽप्यविमुक्तसौभ्रात्रसमुचितप्रेमप्रवृत्तिरपि तस्याविनीततां मुकुलयितुं कुपितमिवात्मानं प्रकटयति । इत्यादिभिरुपायैः क्रमात् प्रतिपनविनयमार्गमेनं निश्छद्मप्रेमा सौमनस्यवान् पुरेवालापादिभिरभिनन्दति । पूर्वोक्तयुक्त्याप्यगृहीतविनयं तु प्रकृतिरियमस्येति ज्ञाततत्त्वः सनुदास्त एवेति ।।२८१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org