________________
ग्रन्थकारस्य परिचयः ।।
पूज्यपादाचार्यश्रीअभयदेवसूरेः पट्टविभूषकः, अयं च श्रीअभयदेवसूरिः परम्परया नवाङ्गीटीकाकारश्रीअभयदेवसूरिसन्तानीय आसीत् ।
इत्थं गुरुपर्वक्रमः - पूज्य आ. श्रीउद्योतनसूरिः (९९४ सं.), पूज्य आ. श्रीवर्धमानसूरिः (स्व. १०८८ सं.), पूज्य आ. श्रीजिनेश्वरसूरिः, पूज्य आ. श्रीबुद्धिसागरसूरिः, नवाङ्गीटीकाकारः पूज्य आ. श्रीअभयदेवसूरिः (जन्म-१०७२ सं.) (स्व. ११३५/११३९), पूज्य आ. श्रीजिनवल्लभसूरिः, पूज्य आ. श्रीजिनशेखरसूरिः, पूज्य आ. श्रीपञन्दु[चन्द्रसूरिः, 'जयन्तविजयकाव्यकारो रुद्रपल्लीयः पूज्य आ. श्रीअभयदेवसूरिः, पूज्य आ. श्रीदेवभद्रसूरिः, तच्छिष्यौ पूज्य आ. श्रीप्रभानन्दसूरिः - पूज्य आ. श्रीपरमानन्दसूरिश्चेति।
'चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः, प्रभुर्बभूवाभयदेवसूरिः । नवाङ्गवृत्तिच्छलतो यदीय - मद्यापि जागतिं यशःशरीरम् ।।१।। श्रीहरिभद्रसूरिः (१४४४ ग्रन्थकृद्)*
श्रीजिनवल्लभसूरिः
श्रीदेवचन्द्रसूरिः
श्रीजिनशेखरसूरिः (येन हि रुद्रपल्लीयशाखा विनिर्मिता)
श्रीनेमिचन्द्रसूरिः
श्रीपद्मचन्द्रसूरिः
श्रीउद्योतनसूरिः
श्रीविजयचन्द्रसूरिः
श्रीवर्द्धमानसूरिः
श्रीजिनेश्वरसूरिः
श्रीअभयदेवसूरिः (न चायं नवाङ्गवृत्तिकृद्)
श्रीअभयदेवसूरिः(नवाङ्गवृत्तिकृद्)
श्रीदेवभद्रसूरिः
श्रीप्रभानन्दसूरिः श्रीप्रभानन्दसूरिपट्टे श्रीचन्द्रसूरिर्बभूव । तत्पट्टे श्रीजिनभद्रसूरिरासीत् । एतेन रुद्रपल्लीयगच्छीयानां श्रीप्रभानन्दसूरिप्रान्तानां सूरिवराणां परम्परा ज्ञायते । न प्रस्तूयतेऽत्र ग्रन्थविस्तरभयेन ।
2. जयन्तविजयकाव्यप्रशस्तिः ।। (१-९ पद्यः) काव्यमाला । १५ मुंबई काशीनाथ पांडुरंग परब ई. स. १९०२ ।।
3. हितोपदेशग्रन्थस्य प्रशस्तिः ।। (१-९ पद्यः) सन्मार्ग प्रकाशन, अहमदाबाद । ई. स. २००४ इति शब्दः श्रीदेवभद्रसूरेविशेषणरूपेणैव प्रयुक्तः सम्भाव्यते, अनादन्यत्र च तस्यानुपलब्धेः ।
+ याकिनीसुनूपूज्याचार्यश्रीहरिभद्रसूरिपादानां शिष्यपट्टपरम्पराया अचालनादत्रनिर्दिष्टस्य श्रीदेवचन्द्रसूरेस्तेषां पट्टधररूपेण स्थापना परीक्षणीया विद्वद्भिः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org