________________
३४
ग्रन्थसंस्तवः ।।
सफलं भवति, तदर्थमाश्रवद्वारनिरोधः कर्तव्यो येन कर्मरजांसि आत्मनि स्वजन्ति तानि दृष्टानि मनोवचःकायचेष्टितानि तेषां सम्यक्तया विरतिः सुप्रशस्ताचरणरूपा सा 'संयमः' इति उच्यते । देशविरति: -
ये विशिष्टसत्त्वशालिनो न सन्ति ते देशतः संयममाराधयन्ति ते श्रावकाः, तेषां च धर्मः श्राद्धधर्मो द्वादशधा । यथा - पञ्च अणुव्रतानि, चत्वारि गुणव्रतानि त्रीणि च शिक्षाव्रतानि । सर्वविरति: -
ये च प्रबलबलिष्ठा वीर्यवरिष्ठा गुणगरिष्ठाः सत्त्वश्रेष्ठाः सन्ति ते जिनवचनसुधापानसुसमाहितचेतसः सन्तः सर्वथा सावधव्यापारं परित्यज्य मनसा वचसा वपुषा निरवद्यतां हृदि आदधति जीवनं च तदनुसारि निर्वाहयन्ति ते संयमिनः संयता व्रतिनो मेधाविन आर्या इति सङ्ख्यातीतसङ्ख्यास्पदा भवन्ति, तेषां च व्रतानि पञ्च महाव्रतानि, पञ्च समितयः, तिस्रः गुप्तयः, क्षान्त्यादयश्च गुणा इति यतिधर्मः परिकीर्तितः । यतिधर्मस्य यतनया पालनया मुनयः सद्यो मुक्तिमासादयन्ति, त्रिभुवनपूज्या भवन्ति ।
अत्र देशविरति-सर्वविरतिधर्मपालने चेटकनृपस्य रोरस्य कथानके यथा - चेटकनृपतिः वैशालीपतिः चरमतीर्थपतिवीरस्वामिपादमूले स्वीकृतद्वादशव्रतः प्रथमे स्थूलप्राणातिपातविरमणव्रते एकां प्रतिज्ञां चकार । यन्नृपतित्वधर्मानुरोधेन यदि युधि गन्तव्यं भविष्यति तथा एक शस्त्रप्रयोगं कृत्वा युद्धान्निवर्तयिष्यामि इत्यकरोत् प्रतिज्ञाम् । तां प्रतिज्ञां स्वप्राणातिपातेऽपि निर्वाहयामास सर्वविरतिधर्मपालने च समृद्धपूर्वोऽन्तरायोदयजनितदारिद्र्यो वसुदत्तनामा रोरः सुस्थितदेवताप्रसादेन पञ्च रत्नानि सम्प्राप्य महता प्रयासेन पालितवानिति तथैव गुरोः समीपे श्रावकधर्म-साधुधौ समासाद्य निरवद्यतया च परिपाल्य विहितानशनोऽच्युतकल्पेऽमरो बभूव ।।
एवं स्वपरपरमोपकारप्रवणमना: पारमेश्वरे शासने सम्यक्त्वमूलं दानादिगुणपरिवृढं अनल्पसङ्कल्पविमुक्तसुस्थितचेतोऽध्यवसायनिरपायप्रशमफलं संयमकल्पकल्पतरूं संसेव्य अपुनरावृत्तिनामधेयं स्थानमचलमलं शिवं प्राप्नुयात् । इति मतिना पूज्यपादाचार्यदेवश्रीमत्प्रभानन्दाचार्यरेष हितोपदेशो विहितः, तेषां च सौदर्येण पूज्यपादाचार्यवर्येण श्रीमत्परमानन्दसूरिणा हितोपदेशामृतविवरणं विहितम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org