________________
ग्रन्थसंस्तवः ।।
यावत् कृतघ्नतां न प्रकटयति निजस्य, तावद् गुणगणगरिष्ठेषु श्रेष्ठेषु शिष्टेषु नारोपयितुमलं निजाभिधानम् । ये कृतज्ञास्ते उत्तमाः, ये च कृतघ्नाः तेऽधमाः । कृतज्ञोऽल्पमपि परोपकारं न विस्मरति, न च स्मरति कृतघ्नः परैः कृतमपि महान्तमुपकारम् । परोपकृतिसंस्मृतिमतयस्तु स्वमस्तकात् तृणमपि केनापि अपनीतं स्यात्तद् मन्दरभारापहारं तोलयन्ति परपरमोपकारविचारचतुराः । कृतघ्नास्तु स्वर्णकोटिमपि वितीर्णां तृणाय न मन्यन्ते ।
कृतज्ञतया वसन्तपुरनरनाथो जितशत्रुः वने जलदानेन निजतृष्णापनोदकारिणं वनविहारिणं शबरं निजनगरे समानीय निजभवने संस्थाप्य पञ्चप्रकारविषयसुखपूर्वं सन्तोष्य जिनधर्माराधनविधानं कारयामास इति शबरनरनाथकथानकात् सविशेषं विमर्शणीयम् ।
(११) अभिनिवेशवर्जनगुण: - सम्यक्त्वादिगुणनिकरो नितरां स्थिरीभवति यदा चेतस्यकदाग्रहिता ऋजुता स्यात्, कदाग्रहस्तु अजीर्णमिव आत्मानं संज्वरयति, ज्ञानतरणिं तिरस्करोति, मिथ्यात्वसन्तमसं च विस्तारयति । तद्वशाच्चैतन्यं नोल्लसति, गुरूपदेशो न प्रसरति ।
अभिनिवेशपवनस्य प्रतिकूलतया रुद्धगतिः संयमपोतो भवार्णवे मोहावतें निमज्जति । अभिनिवेशवशवर्तिनः प्रशस्तं परमपदपन्थानं पारमेश्वरं प्रवचनं परित्यज्य संसारकान्तारे अनवरतं सञ्चरन्ति ।
अभिनिवेशतैमिराच्छन्नज्ञाननयनाः साम्प्रतजना विचारयन्ति असाम्प्रतम्, अतोऽभिनिवेशं दृढयन्ति । तत्परिहाराय ज्ञानक्रियायोगेषु नयाध्वनमधिकृत्योत्सर्गापवादमार्गमनुसृत्य द्रव्यक्षेत्रकालभावादिकान् भावान् सम्भाव्य व्यवहारनिश्चयनययोस्सम्यक्तया संविभेदं प्रविभाय प्रवर्तितव्यम् । । अन्यथा तथाभूततत्त्वेषु वितथाभावेन येषां चेतांसि मिथ्याभिनिवेशविषवेगातुराणि सम्पनीपद्यन्ते ते मूढमनसः अनेनांसि जिनवचांसि विरूपं प्ररूपयन्ति । ते यत्र सुगृहीतनामधेये परमभागवतभागधेये जिनप्रवचने 'निन्हवा' इति अनाख्यां आख्यामाप्नुवन्ति ।
यथा - बहुरय पएस अवत्त समुच्छदुगतिग अवद्धिया चेव । __ सत्तेए निन्हगा खलु तित्थम्मि उ वद्धमाणस्स ।।१।। इति ।। ते जमालिप्रमुखाः प्रसिद्धा एव । दानाद्युत्तमगुणमणीनां मंजूषेव उत्तमगुणपरिग्रहः सम्यग्दर्शनसंरक्षणक्षमः सदाऽऽदरणीयः । विरतिस्वरूपम् :
तत्त्वानां सम्यग्ज्ञानेन तेषां प्रति च श्रद्धा लभ्यते । ततश्च किं कर्तव्यं किं न कर्तव्यं इत्यादिरूपा दृष्टिराविर्भवति । तदनुसारि च यतमानमानसः सन् यः कोऽपि कामपि जीवनवृत्तिमादधाति तस्य ज्ञानादिकं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org