________________
३०२
एवं जिणा घणा इव विउलदया भूरिकणयधाराहिं । निव्वाविंति सुदुस्सहदोगञ्चदवद्दियं लोयं । । २४६।।
हितोपदेशः । गाथा - २४६, २४७, २४८, २४९ - जिनेश्वराणां द्रव्योपकारः ।।
एवं यन्मार्गितदानेन संवत्सरं यावज्जिनास्तीर्थकृतः सुदुस्सहदौर्गत्यदवार्दितं रौद्रदारिद्र्यदावानलग्लपितं लोकं भुवनजनं निर्वापयन्ति । काभिः ? भूरिकनकधाराभिः प्रचुरस्वर्णच्छटाभिः । उपलक्षणं चैतत् करितुरगकोशदेशादीनाम् । किम्भूता भगवन्तः ? विपुलदया निरवधिकरुणारससरस्वन्तः । के इव ? घना इव । यथा घनाः पयोदाः प्रचुरवारिधाराभिः सुदुस्सहदवार्दितं लोकं निर्वापयन्ति । तेऽपि विपुलदकाः प्रभूताम्भः सम्भारसम्भृता भवन्ति ।। २४६ ।।
एवं जिनदानस्वरूपमभिधाय प्रकृते योजयन्नाह -
ताज निबद्धतित्थयर - नामगोया अवस्ससिवगामी । एवं दव्वयारं करिंसु किर भुवणगुरुणो वि ।। २४७ ।। सइ सामग्गिविसेसे तम्हा सेसेहिं तत्थ सविसेसं । सव्वायरेणं संदिद्धसिद्धिगमणेहिं जइयव्वं ।। २४८ ।।
तद् यदि भुवनगुरवः श्रीमदर्हन्तोऽप्येवं पूर्वोक्तप्रकारेण द्रव्योपकारमकार्षुः । किम्भूताः ? निबद्धतीर्थकरनामगोत्राः, निकाचितसर्वोत्तमतीर्थकृत्सम्पदः । अत एवावश्यशिवगामिनस्तस्मात् सति सामग्रीविशेषे शेषैस्तदितरैस्तत्र द्रव्योपकारे सविशेषं सर्वादरेण यत्नः कार्यः । किम् ? इत्याह सन्दिग्धसिद्धिगमनैः । किमुक्तं भवति ? किल सकलान्यपि सच्चेष्टितानि तावदुत्तमपुम्भिरपुनर्भवायाद्रियन्ते तत्प्राप्तिकृतनिश्चयाश्च तीर्थकृतोऽपि यदि द्रव्योपकारमकार्षुस्तत् कथं संशयितशिवपदप्राप्तिभिस्तदितरैस्तत्र निरुद्यमैर्भूयत इति ।। २४७ ।। २४८।।
इदानीं जिनानां द्रव्योपकारं निगमयन् भावोपकारं चोपक्षिपन्नाह
एसो दव्वयारो जिणाण संखेवओ समक्खाओ । इन्हिं भावुवारं पि किंपि लेसेण साहेमि ।। २४९।।
सुगमा ।।२४९।।
Jain Education International 2010_02
For Private & Personal Use Only
-
www.jainelibrary.org