________________
हितोपदेशः । गाथा-२३७, २३८ - अपरोपकारिणां कार्पण्यम् ।। परोपकारिणां दानमनोरथाः ॥
२९९
मयि स्वभारमारोपयन्तीत्युद्वेगमुद्वहति । उक्तं च -
याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य ।
तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ।।१।। इति [ ]।।२३६।। अपरोपकारित्वं तु प्रायः कार्पण्यसमुद्भवमतः पर्यायेण मितम्पचान् निन्दति -
पायालानलजालापलित्तगत्ताणि किविणदविणाणि ।
खणमूससंति पावंति जइ करं परुवयारीणं ।।२३७।। अनादिभवाभ्यस्तदुस्तरलोभसङ्क्षोभितमनसो हि पुमांसः प्रायः स्वस्वसम्पत्त्यनुमानेन नन्दादिनरेन्द्रवन्मेदिनीसात्कुर्व्वन्त्येव स्ववित्तानि । विशेषतस्तु मितम्पचाः, तथा च सति तद्धनधनानि त्यागभोगशून्यानि केवलं पातालानलज्वालाप्रदीप्तगात्राणि सुतरां दुःखमावसन्ति । अतस्तानि हि वराकाणि क्षणमुच्छसन्ति रसातलानलकीलक्लमवेदनोच्छेदं मनागनुभवन्ति । यदि परोपकारिणामुदारचरितानां करं प्राप्नुवन्ति । 'उदारहस्तन्यस्तानि हि वित्तान्यपरापरपात्रोपभोगेन मुच्यन्त एव पूर्वयातनातः' इति ।।२३७ ।। । कियद् वा स्वल्पसेवधिगतवित्तमात्रवितरणमुदारचरितानां, यतः -
नवनिहिणो वि निहीणा सुवन्नपुरिसो वि नूण काउरिसो ।
कणयगिरी वि अणू विव उवयारिमणोरहस्स पुरो ।।२३८।। उपकारिणां दानमनोरथस्य पुरस्तादिति पदत्रयेऽपि सम्बध्यते । नवनिधयोऽपि नवसङ्ख्या : शाश्वतस्वरूपा नैसर्पाद्या नवयोजनविस्तराः द्वादशयोजनायामाः असहाव्यमणिमौक्तिकस्वर्णादिपरिपूर्णाः सन्ततव्ययेऽप्यपरिक्षीणाः । एवंविधा अपि सेवधयो निहीना: नितरामतिशयेन हीनास्तनुस्वरूपाः । तथा सुवर्णपुरुषः काञ्चनमयः सिद्धपुत्रकः । यस्य शिरोविरहितानि शेषाङ्गानि प्रयोजनवशाल्लूत्वा दत्तोपभुक्तान्यपि पुनर्नवीभवन्ति, सोऽपि नूनमुदारचरिते तद्दातरि किमहमस्यैवं ददानस्य शक्ष्यामि चामीकरं पूरयितुं नवेत्यतः कापुरुष इव समुपस्थिते समिति वेपते । तथा कनकगिरिर्लक्षयोजनप्रमाणश्चामीकराचलोऽप्यणुरिव प्रतिभाति । न चैतदुपरिवर्ति जगति किञ्चिदधिकमपि द्युम्नस्थानमस्ति । उपकारिणां तु दानमनोरथस्य पुरो निधिप्रभृतयोऽपि पूर्वोपवर्णितस्वरूपा एव । मनोरथेति साऽभिप्रायम् । यतो निध्यादिदानं मनोरथगोचरमेव न पुनः साक्षात् । चक्रवर्त्यादिव्यतिरेकेणान्यस्य निधिप्रभृतीनामस्वाधीनत्वात् । यदि च दैवयोगानिधि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org