________________
हितोपदेशः । गाथा-२३० - विनयगुणविषये अभयकुमारकथानकम् ।।
२९१
विनयगुणेन नरः सर्वत्र विषमकार्यगहनेषु सर्वेषां प्रष्टव्यः समुपजीव्यो भवति । तथा विश्रम्भभाजनं विश्वासस्थानं च जायते । यथेति दृष्टान्तोपन्यासे । यथा श्रेणिकस्य मगधपतेः पदे पदे प्रियसुतो अभयकुमार इति । सुबहवश्चाभयकुमारप्रतिबद्धाः प्रबन्धास्ते च ग्रन्थान्तरेभ्योऽवसेयाः । इह च स्थानाशून्यतार्थं दिग्मात्रमभिधीयते -
॥ विनयगुणविषये अभयकुमारकथानकम् ।। अत्थि मगहेसु नगरं रायगिहं सव्वमंगलाणुगयं । वरभूइभासियं नीलकंठललियं हरतणुं व ।।१।। कोडिज्झयाणि मणिकुट्टिमेसु पडिबिंबियाई सोहंति । जत्थंतरलीणनिहाण - कलसरक्खाभुयंग व्व ।।२।। जत्थापरि नियजिणभवण - कणयकलसेसु बिंबिओ भाणू । पुररिद्धिदंसणत्थं कयबहुरूवुव्व पडिहाइ ।।३।। वित्थिनअत्थवित्थर - सुत्थियपोरम्मि जम्मि वरनयरे । दायार छिय विमणा मग्गणविरहेण दीसंति ।।४।। तत्थ भुवदंडचंडिम - मुसुमूरियवेरिदप्पमाहप्पो । समसमयनमिरनरवर - सिरसेणी सेणिओ राया ।।५।। जस्साहवेसु खग्गो पाउं मायंगकुंभकीलालं । सुद्धिं च अप्पणो कुणइ दंतदलणुत्थजलणेण ।।६।। नयचायसमुन्भूओ तह जसजलही इमस्स उल्लसिओ । परकित्तिनईओ जहा तत्थ समग्गाउ मग्गाओ ।।७।। मिच्छत्तकायरत्तेहिं वजिए जस्स हिययपासाए । सिरिवीरो वीररसो य विलसए लसिरवरतेओ ।।८।। तस्स सुनंदादेवी - उयरसरोवरमरालपडिबिंबो । निजियभवभमणभओ अभयकुमारु त्ति वरतणओ ।।९।। सुविणीओ सविवेओ चाई य कयन्नुओ किवालू य । नयविक्कमधम्माणं समवाओ मुत्तिमंतु ब्व ।।१०।। सामाइणो उवाया चउरो वि हु दंडनीइमूलंगा । उप्पत्तियाइरूवेण परिणया जस्स बुद्धीए ।।११।। निउणं निरूवियं पि हु विहडइ कइया वि दिव्वजोएणं । छाउमत्थियनाणं न उणो से बुद्धिवित्राणं ।।१२।। सोहामित्तं रनो दंडाउहदंडदुग्गपभिईया । दुस्सज्झसाहणे बुद्धि चिय पञ्चला तस्स ।।१३।। निक्खित्तरजचिंता-पन्भारो तम्मि सेणिओ राया । सह चिल्लणाइदेवीहिं विलसए विविहभंगीहिं ।।१४।। अह अन्नया पयट्टो हेमंतो सूहवत्तमुवणिंतों । नवरंगवसणधुसिणंगरागकामिणिहसंतीणं ।।१५।। तइया य तत्थ भयवं चरमो तित्थंकरो महावीरो । गुणसिलए उजाणे समोसढो सुरकओसरणे ।।१६।। सुरअसुरसामिएहिं सेणियपमुहेहिं पत्थिवेहिं तओ । सेविजंतो बोहइ भव्बुरुहे भुवणभाणू ।।१७।। अह अन्नयाऽवरन्हे मगहवई चिल्लणाइ परियरिओ । नमिउं सुरासुरगुरुं जाव नियत्तो पुराभिमुहं ।।१८।। तापिक्खइ मुणिमेगं निरुत्तरीयंठिअंस उस्सग्गे ।तडिणीतडम्मि अइसिसिर-समिरधुयधरणिरुहसिहरे ।।१९।। दुस्सहपरीसहसहं महरिसिमेयं तओ महीनाहो । ओयरिऊणं जाणाउ पणमए चिल्लणाइ समं ।।२०।। तो पज्जुवासिऊणं खणमेगं तं मुणिं महासत्तं । जायापइणो पत्ता तग्गुणरत्ता नियावासं ।।२१।। अह कयपओसकियो अल्लीणो वासमंदिरं राया । दझंतागुरुकप्पूर - बहलधूमधयारिलं ।।२२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org