________________
२८८
हितोपदेशः । गाथा-२२२, २२३ - लोकोत्तरविनयस्य प्रकाराः ।।
उपचारेण वक्ष्यमाणेन निवृत्त औपचारिकः । स चासौ विनयश्च स चाचार्यादिषु दशसु पूर्वोदितेष्विति वक्ष्यमाणप्रकारेण ज्ञेयो ज्ञातव्यः ।।२२१।। तमेव दर्शयति -
मणवयणकायजोगे सुपसत्थे तेसु धरइ निझं पि ।
आसायणं च सम्मं, वजंतो वहइ बहुमाणं ।।२२२।। तेष्वाचार्यादिषु नित्यं सदैव मनोवाक्काययोगान् सुप्रशस्तानद्विष्टान् धारयति । किमुक्तं भवति ? मनसा तेषां प्रतिकूलं न चिन्तयति, वचसा न वक्ति, कायेन च न करोतीत्यर्थः । तथा सम्यक् त्रिकरणशुद्धया आशातनां ज्ञानाद्यायशातनरूपां 'त्रयस्त्रिंशन्द्रेदभिन्नां वर्जयन् परिहरन् बहुमानमान्तरप्रीतिप्रकर्ष प्रकटयति । न तु मायास्थानेन ।।२२२ ।। लोकोत्तरविनयमेव निगमयन्नाह -
इय लोउत्तरविणओ भणिओ भे पंचहा समयसारो ।
एयंमि चेव सासयसिवसुहकंखीणमहिगारो ।।२२३।। इति पूर्वोक्तप्रकारेण भे भवतामयं लोकोत्तरविनयः पञ्चधा पञ्चप्रकारो भणितः । लोकोत्तरत्वं चास्य लोकोत्तरैस्तीर्थकृद्गणधरैरुपदिष्टत्वादुत्तमनराचीर्णत्वाञ्च । किम्भूतः ? समयसारः सिद्धान्तोपनिषद्भूतः । अत्रैव च लोकोत्तरविनये शाश्वतशिवसुखाभिलाषिणा मधिकारः कर्तव्यः । अस्यैव मोक्षाङ्गत्वात् ।।२२३।।
गाथा-२२२ 1. पुरओ' पक्खा' ऽऽसन्ने गमणं ३ ठाण ३ निसीअण ३ ति नव । सेहे पुव्वं आयमइ १० आलवइ ११ य तह य आलोए १२ ।।१।।
असणाइअमालोएइ १३ पडिदंसइ १४ देइ १५ उवनिमंतेइ १६ । सेहस्स तहाहाराइलुद्धो निद्धाइ गुरुपुरओ १७ ।।२।। राओ गुरुस्स वयओ, तुसिणी सुणिरो वि १८ सेसकाले वि १९ । तत्थगओ वा पडिसुणइ २० बेइ किंति व २१ तुमंति गुरू २२ ।।३।।
तज्जाए पडिहणइ २३, बेइ बहुं २४ तह कहतरे वयइ । एवमिमंति अ २५ न सरसि २६, नो सुमणे २७ भिंदई परिसं २८ ।।४।। छिंदइ कहं २९ तहाणुट्ठिआइ परिसाइ कहइ सविसेसं ३० । गुरुपुरओ वि निसीअइ, ठाइ समुञ्चासणे सेहो ३१ ।।५।।
संघट्टइ पाएणं, सिज्जासंथारयं गुरुस्स तहा ३२ । तत्थेव ठाइ निसीअइ, सुअइ व सेहो त्ति ३३ तेत्तीसं ।।६।।' धर्म सं. द्वितीयाधिकारे गा. ६२ वृत्तौ ।। आसायण तेत्तीस'त्ति द्वारं, प्रव. सारोद्धारे गा. १२९-१४९ अवलोकनीया ।। योगशास्त्रे तृतीयप्रकाशे श्लो. १२९ वृत्तौ त्रयस्त्रिंशदाशातनास्वरूपं विस्तरेण वर्णितम् दृश्यते ।। आवश्यकसूत्रस्य प्रतिक्रमणाध्ययनस्य हारिभद्र्यां वृत्तौ [पृ.७२५-७२७] आवश्यकचूर्णी दशाश्रुतस्कन्धादौ चापि विस्तरेण वर्णितं दृश्यते ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org