________________
२६४
हितोपदेशः । गाथा-२१० - भावधर्मविषये इलापुत्रकथानकम् ।।
अगण्यपुण्यप्रचयोपचितं पञ्चधाऽपि तौ । भुञ्जानौ विषयग्राममासाते सातनिर्भरौ ।।७।। तुल्येऽपि वयसि प्रेम्णि प्ररूढेऽपि मिथस्तयोः । न सन्ततिरभूद् दैवादपि सल्लक्षणाङ्गयोः ।।८।। भवद्गुः कटुरप्येष सेव्यस्तेन बुधैरपि । लोकद्वयहितं तातसुतं च सुकृतं च यत् ।।९।। विचिन्त्येति गृहीत्वा तौ पूजोपकरणं बहु । इलाभिधानां सकलां जग्मतुः पद्रदेवताम् ।।१०।। सोपचारामथार्चा तौ विधाय प्रयताविति । उपयाचितकं तस्यै चक्रतुः पुत्रकाम्यया ।।११।। देवि ! त्वदनुभावेन भावी यद्यावयोः सुतः । तदा त्वनाम दास्यावः करिष्यावश्च तेऽर्चनाम् ।।१२।। भेजेऽनुकूलतां कर्म प्राक्तनं च तदा तयोः । प्रसादसौमनस्यं च सा बभार सुराङ्गना ।।१३।। ततस्तदनुभावेन सा दधे धारिणी क्रमात् । अदभ्रमुदरे गर्भ हृदि हर्षं च निस्तुषम् ।।१४।। सुषुवे चावधिं प्राप्य दिनेऽभ्युदयशंसिनि । रत्नं समुद्रवेलेव सुतं कान्तितरङ्गितम् ।।१५।। अमन्दनान्दीनिनद-वाचालितनभोऽन्तरम् । मुदा गुणनिधिः सोऽथ विदधे वृद्धिमङ्गलम् ।।१६।। समये समयज्ञश्च समं स्वजनबान्धवैः । इलादेव्याः पुरोऽप्युश्चक्रे वर्धापनोत्सवम् ।।१७।। इलापुत्र इति प्रीत्या ददौ पुत्रस्य नाम च । कृतकृत्यस्ततः श्रेष्ठी निजं धाम जगाम सः ।।१८।। वर्द्धमानः प्रमोदेन सह पित्रोदिने दिने । इलापुत्रोऽथ समभूत् स क्रमादष्टवार्षिकः ।।१९।। ततश्चोन्मीलितप्रज्ञं विज्ञायामुं कलागुरोः । उपनिन्ये पिता सर्वमनिन्द्यं समये कृतम् ।।२०।। आवर्जितकलाचार्यः प्रज्ञया विनयेन च । अचिरेणैव जग्राह स कलाः स्वकुलोचिताः ।।२१।। अथ स्मरधनुर्वेदप्रवृत्तिप्रणवोपमम् । स यौवनमनुप्राप तापकृद् धनधर्मयोः ।।२२।। तथापि चापलोन्मुक्तो मुक्तसङ्ग इव क्वचित् । मुमोच लोचने नैष योषादिषु विकारिणी ।।२३।। तथाविधं च तं वीक्ष्य विषयेषु श्लथाशयम् । चिन्तयामासतुः स्नेहकातरौ पितराविति ।।२४।। आवयोरेक एवायं नन्दनश्चित्तनन्दनः । असङ्ख्यानि च वित्तानि पयांसीव पयोनिधेः ।।२५।। न दत्ते नोपभुङ्क्ते च स्वेच्छयाऽमूनि यद्यसौ । तदेतत्सङ्ग्रहः क्लीबस्त्रीसङ्ग्रहवदावयोः ।।२६।। विचिन्त्येति विनिर्मुक्तः स दुर्ललितसंसदि । पित्रा रात्रिन्दिवं सार्द्ध तया चिक्रीड निर्भरम् ।।२७।। अत्रान्तरे च विगलत्पयोधरभरास्वलम् । अतिक्रान्तासु वर्षासु जरनारीष्विव क्रमात् ।।२८।। सरोजवदना चारुचक्रवाकघनस्तनी । प्रादुरासीत् शरत् सिन्धुरोधःपृथुनितम्बिनी ।।२९।। युग्मम् ।। निशीथिन्यां सर: प्रेक्ष्य विकसत्कुमुदाकरम् । स्फुटनक्षत्रताराढ्यं स्पर्द्धयेवाभवनभः ।।३०।। क्षेत्रेषु वर्षणं काले विमलत्वनिबन्धनम् । इत्यूचुरिव निर्मोकनिर्मला जलदास्तदा ।।३१।। सेव्याः स्वच्छान्तरा एव न तु कालुष्यदूषिताः । सर:सरित्पयांस्यासनुपादेयान्यतस्तदा ।।३२।। वनद्विपमदामोदभ्रान्ताः केशरिण: क्रुधा । पुच्छराच्छोटयामासुश्छायाः सप्तच्छदाश्रयाः ।।३३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org