________________
२५८
हितोपदेशः । गाथा-२०९ - भावधर्मविषये मृगावतीकथानकम् ।।
दर्शितं भावनायां साधुप्रतिबद्धं श्रीबाहुबलेरुदाहरणम् । साम्प्रतं साध्वीप्रतिबद्धं मृगावतीज्ञातमभिधित्सुराह -
सुहभावमणुपविट्ठो दोसो वि कयावि कुणइ गुणकजं ।
जाओ किन्न पमाओ मिगावईए सिवोवाओ ।।२०९।। कदाचिदिति पात्रापेक्षम् कस्मिन्नपि पात्रविशेषे दोषोऽपि गुणकार्यं करोति । किम्भूतः ? शुभभावं विशुद्धाध्यवसायमनुप्रविष्टः शुभभावनारूपेण परिणतः । इदमेवोदाहरति - मृगावत्या वक्ष्यमाणस्वरूपायाः प्रमादो दोषरूपोऽपि शिवोपायः सिद्धिनिबन्धनं किं न जातः? अपि त जात एव, स्वप्रमाददोषविगर्हणावसरे हि तस्याः किल केवललाभः समभूत् । सङ्क्षपार्थोऽयम् । व्यासार्थस्तु कथानकगम्यस्तञ्चेदम् - ।। श्रीः ।।
। भावधर्मविषये मृगावतीकथानकम् ।। अत्थित्थ भरहवासे वासवपरिपालियंमि दिग्भागे । सागेयं नाम पुरं फुरंतनीसेसपुरिसत्थं ।।१।। तस्स य परिसरदेसे विसिट्ठवणसंडमझयारम्मि । अत्थि फुडपाडिहेरो सुरप्पिओ नाम जक्खवरो ॥२।। पइवरिसं चित्तिजइ सो पुण सुमणुनवनगयणेहिं । जत्तामहो य कीरइ पोरेहिं महारिहो तस्स ।।३।। चित्ताणंतरमेसो मुसुमूरइ चित्तकरनरं नियमा । अह कह वि न चित्तिज्जइ ता मारिं कुणइ नयरम्मि ।।४।। पारद्धा चित्तयरा तस्स भएणं पलाइउं तत्तो । रुद्धा य ते निवेणं नियनायरमारिभीएणं ।।५।। गहिऊण य लग्गणए संकलिया ते परुप्परं रना । नामाइं पत्तएसुं च लेहियाइं पुढो ताणं ।।६।। निक्खित्ताणि य घडए जमक्खवडलोवमंमि सव्वाइं । नीहरइ जस्स पत्तं पढमं पि स चित्तए जक्खं ॥७।। इय वचंते काले कोसंबिपुरीओ आगओ एगो । चित्तयरजुवा स ठिओ गिहमि एगाइ थेरीए ।।८।। तप्पुत्तेणं मित्ती समाणसीलेण तस्स संजाया । तम्मि य वरिसे पत्तं नीहरियं थेरिपुत्तस्स ।।९।। मुणियसरूवा सा वि हु करुणसरं रुयइ भाविसुयविरहा । आगंतुगेण पुट्ठा य साहए जक्खवुत्तंतं ।।१०।। भणिया य तेण अम्मो ! सुत्थमणा होसु मुंचसु विसायं । चित्तयररक्खसं तं जक्खं अहमेव चित्तिस्सं ।।११।। जंपइ थेरी पुत्तय ! एवं पि हु वेयणा मह तहेव । जं पुत्तनिब्बिसेसो तुम पि अब्भागओ य तहा ।।१२।। संलत्तं चित्तयरेण अंब ! निच्छयविणासिणा इमिणा । देहेण उवयरिजइ जंतं चिय सासयं भुवणे ।।१३।। तो मज्झ जीविएण वि मह भाया जियउ इय भणेऊण । समुवट्ठियंमि समए छट्ठतवं कुणइ सो पढमं ।।१४।। न्हाओ सुइनेवत्थो वरचंदणदवविलित्तसव्वंगो । अट्ठउडेण पडेणं कयमुहकोसो य एगमणो ।।१५।। पञ्चग्गवत्रएहिं अपुट्ठपुव्वाहिं लेहणीहिं तहा । चित्तइ जहसत्तीए चित्तयरजुवा स तं जक्खं ।।१६।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org