________________
हितोपदेशः । गाथा-२०८ - भावधर्मविषये बाहुबलिकथानकम् ।।
२५७
भयवं पि बाहुबली चत्तममत्तो नियंमि देहम्मि । विसहइ परीसहोहं दुब्बिसहं साहसिक्कधणो ।।१५२।। सिसिरानिलेहि सिसिरम्मितत्तनारायदुस्सहतरेहिं ।मणयंपिनसोभिजइवजदलेणवविणिम्मविओ ।।१५३।। गिम्हमि तवणसंतत्तवसुमईकणसणाहपवणेहिं । ताविजइ दावानलसिहाहिं सिहरि ब्व सो भयवं ।।१५४।। गिरिसरिपूरेहि घणागमंमि तणकट्टकंटयघणेहिं । धंधोलिजइ वणपायवु ब्व झंझानिलेहिं च ।।१५५।। चरणंतरालसंभूय-भूरिवम्मीयसिहरनीहरिया । वडपाय ब्व वडम्मी लंबंति भुयंगमा तंमि ।।१५६।। निचलतणुसंठाणे वणेयरा गिरिनियंबबुद्धीए । कुव्वंति गंडकडूविणोयमिह महिसमायंगा ।।१५७।। तणवणलयावलीढंमि तम्मि वणपायविव्व विहगगणा । निम्मियनीडा कीडंति कटु रडंता सवणमूले ।।१५८ ।। चरणतलुब्भिन्नाओ अदंभचरियस्स दब्भसूईओ । तणुछायासंलीणा लिहंति मिगसावगा तस्स ।।१५९।। इय निरसणस्स एयस्स एगट्ठाणट्ठियस्स वोलीणे । संवच्छरम्मि भयवं अमूढलक्खो जुगाइजिणो ।।१६० ।। मुणिउं विबोहसमयं बंभिं तह सुंदरिं च पेसेइ । अणुसासिऊण ते वि हु कमेण तस्संतियं पत्ते ।।१६१।। निउणं निरूविरीहिं कह कह वि हु वणलयावलीढंगो । उवलक्खिओ स ताहिं तिपयाहिणिओ पणमिओ य ।।१६२।। भणिओ य जहा जिट्ठज़ तायपाया समाइसंति तुमं । न हु हत्थिविलग्गाणं उप्पजइ केवलनाणं ।।१६३।। इय भणिऊण गयाहिं ताहिं सो विम्हिओ विचिंतेइ । परिचत्तसव्वसंगस्स कह णु मे गयवरारुहणं ।।१६४।। न य तायनंदणीओ इमाउ वितहं वयंति ता किमियं । हुं नायं माणु छिय हत्थी तत्थाधिरूढो हं ।।१६५।। धिद्धी मूढेण मए कुविकप्पो कप्पिओ इमो हियए । जं छउमत्थो लहुए नाणड्डे कह णु पणमिस्सं ।।१६६।। न हु इत्तिएण जायइ जिद्रुत्तं जेण पुव्वजाओ हं । स कणिट्ठो वि हु जिट्ठो नाणाइगुणेहिं जो पुट्ठो ।।१६७।। को होउ ताण तुल्लो महाणुभावाण नाणनिलयाणं । सिरिरिसहसामीसीसाण छिन्नभववासपासाणं ।।१६८।। ही कह मए मुह छिय इत्तियकालं किलेसिओ अप्पा । अत्राणेण व कूडाभिमाणविनडिजमाणेण ।।१६९।। पक्खावहिणो वि हणंति संपराया अणुत्तरं नाणं । संवच्छरट्ठिईसुं तेसु कहं केवलं मज्झ ।।१७०।। किं वा ण सोइएणं इमिणाऽइक्कंतकजजाएणं । गच्छामि संपयं पि हु नमामि ते हं महासत्ते ।।१७१।। इय सुद्धभावणाभाविएण उप्पाडियं व तेण पयं । उप्पनं च अणंतं तइय लिय तस्स वरनाणं ।।१७२।। अह सो तित्रपइन्नो गंतूणं सामिणो समोसरणे । तिपयाहिणिऊण जिणं केवलिपरिसाइ आसीणो ।।१७३।। इत्थं बाहुबली बलीयसि पुरारूढोऽभिमानद्विपे, तीव्रणाऽपि समाससाद तपसा नानुत्तरां संविदम् । सद्यो भावनया विशुद्धतरया तां प्राप च प्रीणितः, तद् भावेन दधात्ययं सफलतां दानादिधर्मः खलु ।।१७४ ।।२०८ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org