________________
हितोपदेशः । गाथा-२०८ - भावनायाः प्रकृष्टतमत्वम् ।। भावधर्मविषये बाहुबलिकथानकम् ।। २५१
चिरपरिचिएण न कयं तवेण तं बाहुबलिमहामुणिणो ।
जं सुद्धभावणाए विहियं तक्कालमिलियाए ।।२०८।। बाहुबलेर्महामुनेस्तपसाऽनशनेन तन्न कृतं नोपनीतं । किम्भूतेन ? चिरपरिचितेन संवत्सरं यावत् परिशीलितेन । यत् किम् ? यत् शुद्धभावनया निर्मलमनोवासनया विहितं निर्मितम् । किंविशिष्टया ? तत्कालमिलितया तदैव मनोगोचरमवतीर्णया । अक्षरार्थोऽयम् । भावार्थस्तु कथानकगम्यस्तञ्चेदम् - ।। श्रीः ।।
॥ भावधर्मविषये बाहुबलिकथानकम् ।। अत्थित्थ भरहवासे विणीयनयरीइ उत्तरदिसाए । बहलीनामा विसओ विसेसओऽसेसविसयाणं ।।१।। दिटुंमि जम्मि निवसिरनरवंछियकामकामधेणुम्मि । तत्तियमित्ता भूमी पडिहासइ दिव्वभूमि व्व ।।२।। पुत्रजणसेवणिज्जा धणएण सुसामिणा विहियरक्खा । अलयाउरि व्व सक्खा तक्खसिला नाम तत्थ पुरी ।।३।। जीइ समीवारामा सव्वोउयसाहिसयसहस्सजुया । पंचतरुमित्तवित्तं हसंति कुसुमेहिं तिअसवणं ।।४।। परिसरभूमी जीए फुरंततेएण धम्मचक्केणं । उदयगिरिसिहरवसुह व्व सइ सन्निहियसहसयरा ।।५।। फलिहमया पासाया सुपइट्ठा जीइ सियमऊहेहिं । जोइसविमाणाणि हसंति ठाणविरहेण भमिराणि ।।६।। अभया अखीणविभवा चिंताणंतरघडंतमणकामा । जव्वासिजणा तियसेहिं विसरिसा जइ निमेसेणं ॥७॥ तीए य पबलभुयबल - गलहत्थियसयलसुहडभडवाओ । सिरिरिसहसामितणओराया नामेण बाहुबली ।।८।। ससिरविमिसेण उडे तिरियं खीरोयवाडवनिहेण । पायाले वि हु पायालनाहवजानलछलेण ।।९।। भूसंति अद्धघुसिणेण तिहुयणं जस्स मित्तसत्तूणं । रइअरइकरा जुगवं जसप्पयावा पसप्पंता ।।१०।। विंझगिरिरोहरोहणमहीउ भीयाओ करितुरयरयणे । उवणिंति तिहुयणं पि हु जस्स पयावद्दियं दटुं ।।११।। भीया हढग्गहाओ सुवन्नरययायला वि पढम पि । वियरंति जस्स दंडं सुवन्नरययागरमिसेण ।।१२।। कप्पडुमु ति पणईहिं पलयकालानलु त्ति वेरीहिं । पणय भयपरवसेहिं सेविजइ जो सयाकालं ॥१३॥ पीणियमणो पियाहिं वसंतसिरिसनिहाहिं अणवरयं । सोमजसप्पमुहेहिं कुमाररूवेहिं कुमरेहिं ।।१४।। उवहाविसुद्धबुद्धी विणयनयविक्कमप्पवीणेहिं । मंतिगणेहि य चिंतिजमाणछग्गुणसंचारो ।।१५।।। पूयंतो य तिसंझं रयणमयं रिसहसामिपडिबिम्बं । साहीणनवनिहाणु व्व दाणसत्तिं पयासिंतो ।।१६।। सुविसट्टनट्टसविवेयागयनिरवजवजसजमणो । सुरराओ इव सग्गे गयं पि कालं न याणेइ ।।१७।। अह अनया निविट्ठो सेवगनिवनिब्भरम्मि अत्थाणे । घडियंजलिणा एवं पडिहारेणं स विनत्तो ।।१८।।
गाथा-२०८ 1. बहली - देशविशेषः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org