________________
२४८
हितोपदेशः । गाथा-२००, २०१ - उत्तमगुणसङ्ग्रहे द्वितीयमूलद्वारे चतुर्थं भावप्रतिद्वारम् ।।
मूलं यस्य विदुर्दुरक्षदमनं स्कन्धश्च निस्सङ्गता, शाखा द्वादश भावना: प्रवितता मैत्र्यादय: पल्लवाः । तत्तल्लब्धिविजृम्भितानि सुमनःश्रेणी च मोक्षं फलम्, सेव्यः कस्य न विश्वतापशमनः सोऽयं तपःपादपः ।।१।। अपि च - मोघत्वं न गिरां स्फुरन्ति पुरतो यश्चिन्तितार्थव्रजाः, निर्व्याजां च भुजिष्यतां क्षितिभुजोऽप्युचैर्भजन्तेऽत्र यत् । यत् कुर्वन्ति च किङ्करत्वममरा: केषामपि मातले,
निश्छद्यान्तरसञ्चितस्य तपसस्तद् विद्धि विस्फूर्जितम् ।।२।। इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तवर्तिनि उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे तृतीयं तपःप्रतिद्वारं
समाप्तमिति ।।१९९।। श्रीः ।। तदेवं तपःप्रतिद्वारमभिधाय भावनाप्रतिद्वारमभिधित्सुराह -
कजलरेहारहियं चित्तं जह रसवई विणा लवणं । पाणियहीणु ब्व मणी वियलियकलसु व्व पासाओ ।।२०० ।। वयणं व नयणहीणं लायनविवजियं व तारुन्न ।
न विणा भावं सोहइ एसो दाणाइओ धम्मो ।।२०१।। एष दानादिर्दानशीलतपोलक्षणः पूर्वोपवर्णितो धर्मः, 'भावं विना विशुद्धवासनाव्यतिरेकेण न शोभते । अत्रोपमानान्याह - किंवत् ? यथा चित्रमालेख्यं न शोभते, किम्भूतं ? कजलरेखारहितं मषीलेखनीसंचारशून्यं, तस्या एव तदवयवोन्मीलनहेतुत्वात् । यथा च रसवती न भाति, कथं ? लवणं विना, मधुरादिरससद्भावेऽपि रसवत्यां प्रायः क्षाररसस्यैव विशेषरुचिनिमित्तत्वात् । यथा च मणिमौक्तिकादिर्न द्योतते, किंविशिष्ट: ? पानीयहीनः । मौक्तिकादिष हि प्रायो जलच्छायैव तद्विद्भिर्विचार्यते । यथा च प्रासादस्त्रिदशालयो विगलितकलश: शातकुम्भादि___ गाथा-२०१ 1. भाव्यते भववैराग्यादिसमुत्पादनाय पुनः पुनर्मनसि स्मरणेनात्मा मोक्षाभिमुखीक्रियते यया सा भावनाऽनित्यादिद्वादशविधा मैत्र्यादिचतुर्विधा । - शा. सु. १/२ ।। भावश्च सत्परिणामपूर्वकसर्वव्रताचारपरिपालनेनाभिनवबन्धनिवृत्तिपुराणकर्मक्षपणातः स्वस्वरूपप्रापणं ।
- शा. सु. १०/१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org